SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ mamaRam-samuiovimawasammanamanrawaentenant भमिका "नत्वा श्रीनरसिंहपण्डितपितुः पादारविन्द्रयं । मातुश्चापि महालखेत्यभिधया विख्यातकीर्तःक्षित। श्रीरामेश्वरसीतयो सुमनसोपेारगा यथाबुद्धि श्रीनिषधेन्द्रकाव्यविवृति निमाति नारायण ॥" नरहरिणापि नैषधचरितं व्याख्यातं सोऽन्यो नरहरिः यथाह नैषधचरितटीकाप्रथमसान्ते “य प्रास्सूत त्रिलिङ्ग क्षितिपतिसतताराधिताधिः स्वयम्भूः पातिव्रत्यैकसीमा सुकविनरहरि नालमा यं च माता । यं विद्यारण्ययोगी कलयति कृपया तत्कृता दीपिकायामायः सलिमाद्य कविकुलविजयी चारू नीराजिताऽभूत् ॥इति। mamanenshamiraranmainainamainama ततश्चान्योऽपि मल्लिनाथ आसीत् । वाराणसीस्थराजकीयसंस्कृतपाठशालीयसामवेदोयराणायनिशाखीधारण्यगानपुस्तके (७ संख्यके) लेखकेनोद्धता यथा "संवत् १५६७ वर्षे चैत्रसुदि ४ बुधवासरे मझिआरी(१) * * * * *ष्ठ पुत्वमल्लिनाथपाठार्थे विश्वनाथसुत-आदित्येनालेखि।" पुस्तकमिदं कागजाख्याधारे आर्यावर्तप्रचलिताकारविशिशुदेवनागराक्षरैलिखितम् ॥ . (१) अस्मिन्नेव पुस्तके ५४ पन्ने “भारण्यकं समाप्तमिति" । | "मझिारीग्राम्" इति च लिखितमस्ति । i n 1. wwwmmameranamunamammeerunaarimammmmmonanesamanawa ranamannapramanaraumawwwmarpa n
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy