SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ MacenamaARIENDMOMMITESTANSERaiseDa pawantonायवधाamaAIMEDIA 30RROTARIATORGETOAINT EREST Traveyamananews 838 । सटीकतार्किकरक्षायाः विरिञ्चे पर्यायो भुवि सदवतारः फणिपतेस्त्रिदोश दोषाणां सकलगुणमाणिक्यजलधिः। अवाचा पाचां वा सकलविदुषां मौलिकुसुम कनीयास्तत्सूनुर्जयति नयशाली नरहरिः ॥ १२॥ सवसुग्रह इस्तेन्ड ब्रह्मणा १२६८ समलते । काले १) नरहरेर्जन्म कस्य नासोन्मनोरमम् ॥१३॥" एतेन आदेशे त्रिभुवनगिरिनानि नगरे वत्सगोत्रे १२९८ विक्रमवत्सरे नरहरिनामा विचर: समजनि तस्य पिता महिनाथ आसीदिति निष्पन्नम् । केचित्त अयमेव मल्लिनाथो नैषधचरितं विहाय रघुबंशादिपञ्चकापटीकां छकार मल्लिनाथपुन्लाभ्यां नाराय नरहरिभ्यां नैषधचरितटीके चक्राते इति वदन्ति । तन्त्र थतः १२६८ संवत्सरादपि पूर्वकालवी मल्लिनाथ रघुवंशादिकाव्याटीकासु अर्वाचीनान नियन्धान कथमुद्धरेदिति । इदं सर्व वृत्तं मल्लिनाथेन नैषधचरितमपि व्याख्यातमिति चाग्रे प्रपञ्चयिष्यामः ।। । येन नारायणेन नैषधचरित व्याख्यातं सोऽन्यो नारायणा वेदकरोषनामको महालसानरसिंहपुत्रो नतुनागम्मामल्लिनाथपुत्री यथाह नैषधचरितटीकारम्भे amoopPARIHARunaune mhaninanemandinveniwavementatie n (१) ब्रहति एकसंख्याबोधक्षम एकद्वितीयं ब्रह्मेति श्रुतः । জাল প্লিাসষ্ট- সৰ নি জাল এনঃ বঃনীল হযেহ্যায় নি | सता ढीका कृतता कारणस्थयां तु विक्रम संवत्सश्लेखस्योल प्रचारात् अग्निমুঘলজ্জল লখিমাল জ্ঞয়স্কৃত্রিনিষ্টলত। স্কয়ারী মাসলায়ন্তঃমজি । হঠনষ্টছঃ মাঃয়িলহোল ইনক্স মিষসীলা ক লিভিমান। tiuniadiminianimarations chotiKHARABANNIMARATHeawwwdatMIRMIRNAMEmottomARATuyatimemoOVEERamshiamaATNIRONME NT PARK
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy