SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ TawaRZOOOMNUscrAmwareDYOOOMNORIA १९४ . सटीकताकिकरक्षायाम अमात्ररूपत्वान केवलमनुमानस्यैवानुग्राहकः । किं तु सर्वस्यापि प्रमाणस्यत्त्युतं प्रत्यक्षादेरिति । सर्वस्यापि प्रमा प्रति करणत्वात् करणानां चेतिकर्तव्यतापेक्षितत्वात् । यथाहुः ।। न हि तत्करण लोके वेद वा किञ्चिदीदृशम् । इतिकर्तव्यताखाध्ये यस्य नानुग्रहेर्थिता ॥ इति । কালাঘালুয়াঘালনমি কামतम् । इतरदपि प्रमाणमनुमानच्छाययैव विचारा emamsutranaamananthamARIGITANDROctoronstarmudamaARRIORNCOMExemage Renaupasgawaranormouanumathasuaama अनिप्रसङ्गमात्ररूपत्वादिति । अनिप्रसजनमुखेन तत्सहकारिमात्ररूपत्वादित्यर्थः । कायोन्यथानुत्पत्तिस्तु कारणत्वमात्र प्रयोजयति न तु स्वातव्यमिति भावः । इलाके प्रत्यक्षादेरिति विशेषणस्य फलमाह। न केवलमिति । सर्वस्थापि तकापेक्षत्वे हेतुमाह । प्रमा प्रतीति । ततः किमत आह । कारणानां चेति । तस्यापीतिकर्तव्यतारूपत्वादिति भावः। . इत्थमित्थं कर्तव्यमित्युपदिष्टाङ्गकलाप इतिकर्तव्यताकरणमात्रस्योतिकर्तव्यतासापेक्षत्व सम्मतिमाह।नहीति । लोके करणं कुठारादि वेदे दर्शपूर्णमासादि तयोरनुद्यमनादिति प्रयाजादिश्चेतिकर्तव्यता तत्साध्यानुग्रह उपकारः । | इतरदपीति । अत्रानुमानस्य सतर्कस्यैव विचारा| अत्वं पूर्वोक्तं प्रमाणान्तरे ऽप्यतिदिशति । तेन तस्य सर्वप्रमाणानुग्राहकत्वं गम्यत इत्यर्थः । अनन्यथासिडिमनन्यप्रयक्तत्वमित्यर्थः । . . O ADMAH E SHARIRRORAMRUARCHIANTRACTotaHamarMORANDICOMICURRIORMULNIRNAMEAmastomomscmavaanemunHARATRAINMammam 908
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy