SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ wrmpaTMARATTIMAHARA M MemovaranasamwaadambaruMANORMALINIONSAImannmamiAPSARIOMETRONIROMonam অনুসন্নান । १७५ त्रीनुदाहरणान्तान् वा यद्वोदाहरणादिकान् । मीमांसकाः सौगतास्तु सोपनीतिमुदाहति ॥६॥ मीमांसकाः प्रतिज्ञाहेतूदाहरणान्युदाहरणापनयनिगमनानि वा त्रय एवावयवा इति सङ्गिरन्ते । सुगतमतानुवर्तिनस्तदाहरणापनया द्वाविवावयवा इআলি (৭) মাথলিয়ালাঃ না বাজললামীলঙ্গ মানি জানি ল' মনন इति भावः ॥ ६४ ॥६५॥ अथ श्रीनित्याधुत्तरश्लोके मतान्तरोपन्यासस्य प्रसञ्जकमाह । न्यायविस्तर इति। वदतेति । सनिरन्ते । आतिष्ठन्त इति च प्रतिज्ञातवन्त इत्यर्थः । समः प्रतिज्ञाने आङ स्थः प्रतिज्ञायामिति चोभयत्रापि क्रमादात्मनेपदम् । तावतैव व्याप्तिपक्षधर्मतालाभादतिरिक्तावयवाङ्गीकारे प्रतिज्ञाहेत्वोर्निगमनोपनयाभ्यां पुनरुक्तिरित्यन्येषामभिसन्धिः तानयोः प्रयोजनं किमिति नोक्त संग्रहकारेणेत्यत आह । प्रतिज्ञाहेत्वोचोति । अन्यन्नोति । उदयनग्रन्थेष्वित्यर्थः । अन्न प्रतिज्ञायास्तावक्ष्यमाणसाधनस्याश्रयविषयप्रत्यायन प्रयोजनम् अन्यथानिराश्रयस्य निर्विषयस्य तस्य प्रयोगायोगाद्धतास्तु साधनस्वरूपप्रत्यायनं प्रयोजनमन्यथा साध्यख्य साधनाकासानिवृत्ताप्तिपक्षधर्मतयोश्च सम्बन्धिधर्मिनिरूप्ययोस्तप्रतीतावप्रतीतेश्चत्यनुसन्धेयम् । उदाहरणे तु न कस्यचिद् विवादः अन्यथा व्याप्त्यप्रतीतेः उपनयनिगमनयोस्तु प्रयोजनं स्वयमेव वक्ष्यतीति न किञ्चिदवशिष्यते ॥ ६४ ॥ १५ ॥ (१) इत्याचक्षते-पा. D घुः ।
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy