SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ सटीकता किंकरक्षायाम् परतन्त्रोक्तः स्वतम्ले चानिषिद्वार्थोऽभ्युपगम सिद्धान्त हत्याचार्याः ॥ ६२ ॥ ऽऽ ॥ १७४ अवयवलक्षणमाह । यः परार्थानुमानस्य प्रयोगो वाक्यलक्षणः ॥ ६३ ॥ तस्या 'वान्तरवाक्यानि कथ्यन्ते ऽवयवा इति । महावाक्यात्म के परार्थानुमानप्रयोगे ऽवान्तरवाक्यान्यवयवा इति । स्वार्थानुमाने वाक्यप्रयोगाभावात् परार्थेत्युक्तम् ॥ ६३ ॥ ऽऽ ॥ ते चावयवाः प्रतिज्ञादयः पचेत्याह । ते प्रतिज्ञादिरूपेण पचेति न्यायविस्तरः ॥ ६४ ॥ तदुक्तम् । प्रतिज्ञाहेतूदाहरणेोपनयनिगमनान्यवयवा इति । न्यायविस्तर इति वदता मतान्तरेषु (३) यो विशेषः सूचितस्तमेव दर्शयति (३) 1 1 pa माह । परतत्रोक्त इति । इति सिद्धान्तपदार्थः ॥ ६२ ॥ ऽऽ ॥ पूर्ववदिदमपि सिडान्तभेदस्यैव लक्षणान्तरमिति मन्दभ्रमवारणार्थमाह । अवयवेति । ननु वाक्यस्यावयवाः पदान्येव तत्र कुतोऽवान्तरवाक्यानीत्यत आह । महावाक्यात्मक इति । दर्शपूर्णमासादिप्रकरण पठिताङ्गवाक्येष्वfour faपरिहारार्थमाह । अनुमानप्रयोग इति । परार्थविशेषणस्य प्रयोजनमाह । स्वार्थेति । अन्यथा तस्यापि लक्षणकोदिनिवेशादतिव्याप्तिः स्यादिति भावः ॥ ६३ ॥ ss ॥ (२) तन्त्रान्तरीयो - पा. C पु· | (१) तत्रा - पा० B. (३) स्फटयति- पा. Bपु. 1
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy