SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ १२ सटीकतार्किकरतायाः ग्रन्थोऽयमतीवोपयुक्तो यतो विस्तृतदुरूहशङ्कासमाधिवाग्जालाकाण्डताण्डवादिराहित्येन सरलरीत्या न्यायसूत्रभाष्यादिप्रतिपादिताः प्रसङ्गात् कणादसूत्रप्रशस्तपादभाष्यप्रतिपादिता अपि सर्वे प्रमाणादयः पदार्थी द्रव्यादयश्च पदार्थ अत्र परिच्छेदत्रये निरूपिताः । तत्र प्रथमपरिच्छेदे प्रमाणादयश्छलान्ताः पदार्थ निरूपिताः । द्वितीयपरिच्छेदे जातिपदार्थों निरूपितः । तृतीये निग्रहस्थान पदार्थ इति । अत्रत्या विशेषविषयास्तु मुद्रितात् पदार्थनिरूपणक्रमसूचीपत्त्रादद्वगन्तव्या इति । वरदराजाचार्येण न्यायकुसुमाञ्जलिटीकापि रचिता मल्लिनाथेन तार्किकरक्षाटीकायां ४६ पृष्ठे उक्तत्वादिति । सटीकतार्किकरक्षा टिप्पणलघुदीपिकाकारस्य ज्ञानपूर्णस्य समयस्तु यथेोपलधं निरूपितप्राय एव प्राक् । इदानीं freeण्टकाकर्तुः कोलाचलमल्लिनाथसू रेर्जीवनचरितविषयेो यथेोपलब्धि निरूप्यते । तब तावदनेके मलिनाथनामानो विद्वांसेो बभूवुः । तथाहि भोजप्रबन्धे (१) । "अन्यदा राजा कीडोद्याने रममाणः श्रान्तः चिरेण सहकार तरोरधस्तात् तस्थौ । ततस्तत्र सहकारतरुमूले (१) वाराणसी स्यराजकीय संस्कृतपाठशालीयलिखित पुस्तके १७२ संख्यके १२५ पत्ते लेखोऽयं वर्तते । अस्मिन् पुस्तके लेखकेन लिपिकाल एवं लिखितः ॥ " श्रीसंवत् १८५४ आाबाठपुदि पूर्णमासी वार शनि लिखितं भोजप्रबन्ध धनीराम ब्राह्मण ।” पण्डितजीवानन्द विद्यासागरेण कलिकातानगरे प्रकाशित पुस्तके ऽपि ६० पृष्ठे पाठोऽयं वर्तत इति । ४८
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy