SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ momdfantastroyeramasvirtuaancandedasdentaraPERamayodorupamaadbasbaefeatuRHETANDARDIAnnexacanamorcembeRAMMERINEntama ngao ortanALICONTARMORRORORSCORatantastroTIONAGARIVacaommomomcom maarunostalpap mapipasuperamparamanालयामा BHAIRememmmmmmmunamastartphonesanterwear प्रमाणप्रकरणे ऽभावान्तभावनिरूपणम् । १०६ ननु गृहादिमात्रमनुसूयान्यन्त्र गतवतः प्रतिআৰিাণৰ বা সান সৃজিয়াঘাষনঘাত্রিী ऽनुमीयते(१) । यथाहुः ।। হলান বি সুক্ষ্মা লিলি বলম্বি। तत्रान्यनास्तितां पृष्ठस्तदैवा(२) प्रतिपदाते ॥ इति । सत्यम् । न तत्राभावः प्रत्यक्षः किं तु स्मरणयोन्द्रियकत्वाद् विशेषणख्याभावस्याप्यन्द्रियकत्वमित्यथः । इन्द्रियाणीति पक्षनिर्देशः अभावज्ञानकरणमिति साध्याध्याहारः। इदानीं पर प्रकारान्तरेणाभावप्रतीतेरनैन्द्रियकत्वमाशङ्कते । नन्विति । अन्न भकारिकां संवादयति । स्वरूपमात्रमिति । गृहादिस्वरूपमेव । न तु देवदत्तभावाभावावित्यर्थः । किञ्चिदिति प्रतियोगीत्यर्थः । तत्र गृहादावन्यनास्तिता देवदताद्यभावमित्यर्थः । तदैव प्रश्नसमय एवातीन्द्रियलिङ्गा-- देरनवकाश उक्तः तस्मादनुपलब्धेरैवेयं बाहालीत्यर्थः । नूनमन्त्राभावल्याप्रत्यक्षत्वे ऽप्यनुमेयत्वान्न षष्ठप्रमाणावकाश इति परिहरति । सत्यमिति । अनुमापकलिङ्गमाह । किं स्विति । देवदत्तस्तदा तन नास्ति योग्यत्वे सत्यनुपलभ्यमानत्वादु गण्डशैलवत् नोपलब्धश्च स्मृतियोग्यत्व सत्यस्मयमाणत्वात् तदेवेति प्रयोगः । नन्वनुमानस्य ज्ञातकरणत्वेन स्मृत्यभावस्याप्यनुपलब्ध्यन्तरगम्यत्वे (१) अनुभयते - प्रा. C पु. (३) तथैव-पा. C . । demantara aNapunremantmulantedAANImp समाmamaemamanartments
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy