SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १०८ सटीकताकिकरक्षायाम समाSuraasumemaamanneKERamitamanenmusamanvamananewa TVODIGARHaryaARNAapp A IMIRRORMAPATI o mnpnapproanimSONapunsARomaratnamancasurance ......... Supp प्रतिपत्तेरापरोक्ष्यादिन्द्रियस्यानुपक्षयात् । জ্ঞানহ্মঘালু ান্নাজা অন: { तथा प्रतियोगिनि सामर्थ्याद् व्यापाराव्यवधानतः । अक्षाश्रयत्वाद्वाषाणामिन्द्रियाणि बिकल्पनात् ॥ इति।। तत्रैव तदुभयमप्येवं समाहितम् अनन्यनिरूप्यस्वभावानां दण्डकुण्डलादीनामेव विशेषणीभविष्यतां पूर्व कैवल्येन ग्रहणं तादृशामेव च विकल्पानां घटादीनां विकल्पनीयानां पूर्व निर्विकल्पकग्राह्यत्वं विषयसम्बन्धिप्रतियोगिनिरूप्याणां तु ज्ञानसमवायाभावानां नित्यसनिरूप्यस्वभावतया विशेषणत्वे वा विशेष्यत्वे वा विकल्पसामग्रीसमवधानवत एवेन्द्रियस्य सामावधारणान कैवल्ये निर्विकल्पकग्रहणापेक्षेति न कुत्राप्यनुपलब्धिपैशाच्याः प्रवेशावकाश इति । अथ तत्रापि कुन प्रपञ्चितं तदाह । यथा प्रतिपत्तेरापरोक्ष्यादित्यादि । अभावप्रतिपत्तिरिन्द्रियजन्या अपरोक्षत्वाद् रूपादिप्रतिपत्तिवत् । परोक्षत्वे वा लैङ्गिकादिवदज्ञातकरणत्वानुपपत्तिः । एवम. न्ये ऽपि हेतवः पूर्वोक्तरीत्या योजनीयाः। भावावेशाद्भावप्रमाणपरतन्त्रत्वादित्यर्थः । प्रतियोगिनिषेधोभाव इत्यर्थः । व्यापारेति । द्वितीयहेतुविशेषणासिद्धिपरिहारार्थोऽयं हेतुः सा च पूर्वमभावग्रहणे ऽधिकरणग्रहणस्यानुपयोगादिति पर्यहारि इदानी तूपयोगमङ्गीकृत्य परिहियते अधिकरणग्रहणस्थावान्तरव्यापारत्वेनाव्यवधायकत्वादिति । अक्षति । अभावविपर्ययस्यौन्द्रियदोषोत्थत्वादैन्द्रियकत्वमित्यर्थः । विकल्पनादिति । अघट भूतलमित्यभावविकल्प Raftar दाDANSHREE
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy