SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १०६ सटीकतामिकरक्षायाम् wheniromantipuTIRNORAIteomamITICALENDAR cuinoaCADEntraduIRIChoctopurnapmanuTONTRACTOR যালয়নিযামিলি নানা স্বত্র নামनजनने ऽपि सामर्थ्यमनुमीयते । किं च इन्द्रियदाমীয় কুলাফালাক্ষা নম্বললঃ জ্বষীজানি অাকাঙ্খা ল্কি কানাঃ "নুসন্মালিন(৭)। মলथातिप्रसङ्गात् । किं चाचट भूतलमिति विशिष्टज्ञानस्येन्द्रियजन्यत्वावश्यम्भावाद् विशेष्यांश इव विशेषणांशे ऽपि तज्जन्यत्वमकामेनापि स्वीकरणीयम् दिकमाह । इन्द्रियस्येति । अक्षाश्रयत्वादोषाणामित्येतयाचष्टे । किं चेन्द्रियेति । यन्त्र सत्वे वस्तुनि नास्तीति भ्रमो जायते सेोऽभावभ्रमः स इन्द्रियजन्यः तदोषदुकृत्वात् पीतशडवनमवदित्यर्थः । हेत्वसिडिं परिहरति । कारणदोषादिति । विपक्ष बाधकमाह । अन्ययेति । ज्ञानस्य स्वता दोषाभावादधिकरणग्रहणप्रतियोगिस्मरणानुपलब्धीनां दुधृत्वायोगाद्रिन्द्रियदोषदुधत्वानङ्गीकारे नूनमाकस्मिकत्वप्रसङ्ग इत्यर्थः । आचार्यस्तु इन्द्रियमभावप्रमाकरण तहिपर्ययकरणत्वाद् यद्यद्विपर्ययकरणं तत् तत्प्रमाकरणं यथा रूपप्रमायां चक्षुरिति प्रायु क्त । विकल्पनादिति यद्धत्वन्तरमवशिष्टं तयाचष्टे । किं चाघटामिति । हेत्वसिद्धि परिहरति । इन्द्रियजन्यत्वावश्यम्भावादिति। अनन्यत्रोपक्षीणेन्द्रियव्यापारानुविधानादिति भावः । विमतं विशिज्ञानं विशेषणांशे ऽपीन्द्रियजन्य ऐन्द्रियकविशिज्ञानत्वाद् दण्डीतिज्ञानवदिति प्रयोगः । लैङ्गिकादिव्यभिचारनिरासार्थमैन्द्रियकविशेषणमुपसंहरति । तस्मादिति । अभावमात्रस्य प्रत्यक्षत्वसाधने (१) प्रादुःन्ति-पा० C घुः । DoordananROUPOIDNIRANG
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy