SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ comrestocanarmsterdicticarcidaisedosksidiarkestacicsoundeansercoticalores centerestinentarenasxcecrateracticoncernormanastalksedocodonenestrisancareensnonvertersnshinicishes indicendaneranorma मा प्रकरणे ऽभावान्तभावनिरूपणम् । १०५ गित्वं हि तुच्छत्वं नाभावत्वम् । किं च षष्ठप्रमाणवाনিলালুবানা হক্স কালজলহ্মন্দ্রক্ষা यम् । अन्यथा तस्या अप्यभावरूपत्वेनानुपलब्ध्यन्तरा Earn Tamasaper RAPAL 3PremREP Tagganes Pargnenangepany. यामनवत्थान । P asp murga एमाला व ES IASIDOTARATooDNICIEDOSIONLODSANE रूपादिजानवदेवाभावतानस्यन्द्रियजन्यत्वं स्वध्यवसाলা। স্ব স্ব লঙ্কা সামলাবাল ফালা ऽपि ज्ञानहेतुत्वं इष्टमित्यभावाने ऽपि तथात्वमुपगम्यत इति अनुपलब्धिसहायत्वं (२) नापपदाते। किं च भावज्ञानजननसमर्थस्य लिङ्गशब्दादेस्तदभावज्ञानजनने ऽपि सामर्थ्यमुपलब्धमिति इन्द्रियज्ञातकरणत्वादिति यद्धत्वन्तरं तदाह । किं चेति । अस्य प्रतिवाद्यसिद्धि परिहरति । षष्ठति । तदनिवनिम्बाह । अन्यथेति । अभावरूपत्वेनेति । उपलब्ध्यभावत्वेनेत्यर्थः । फलितमाह । ततश्चेति । स्वध्यवसानं सुनिश्चयम् आतोयुजितिस्यते खलथै युच्प्रत्ययः । अथ भावावेशाच्च चेतस इति य त्वन्तरं तदाह । सर्वत्रोति । विमतमभावज्ञानं भावप्रमाणाकृमनोजन्य बायार्थज्ञानत्वाद्रूपादिज्ञानवदिति प्रयोगः । बाह्यपदेनात्मतर्मज्ञानव्युदासः । अथ प्रतियोगिनि सामादिति बद्धत्वन्तरं तदाह । किं चेति । इन्द्रियमभावग्राहि भावग्राहित्वाच्छब्द लिङ्गादिवदिति प्रयोगः । अस्य व्याप्तिमाह । भावज्ञानेति । उपनया (१) भावजानकारणत्व-पा. C पु० । (३) सहकारित्वं-पा• B पु.॥ Hem ravanmarvasnaconaparampaweTamatamwapwonacapourna m a ARREAPawarsemapeeteeIMERAMERICORIERa mai I EmmerNIMITENA
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy