SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ प्रमाण प्रकरणे उपमाननिरूपणम् । अव्युत्पन्नपदापेतवाक्यार्थस्य च सञ्ज्ञिनि ॥ २१ ॥ प्रत्यक्ष प्रत्यभिज्ञानमुपमानमिहोच्यते । अव्युत्पन्नेनागृहीतसङ्गतिना पदेनेोपेतं यद्वाक्यम् प्रतिदेशवाक्यमिति यावत् । तस्य येोऽर्थः साधर्म्यादिस्तस्य पूर्ण वाकयेनानुभूतस्य पश्चात् सञ्ज्ञिनि गथयादौ यत् प्रत्यक्षेण प्रत्यभिज्ञानं तदुपमानम् । अकृ sy नस्येत्याद्यवयवलक्षणादेवार्थात् प्रतीता न कण्ठोक्किमपेक्षत इति भावः । सङ्गतिस्तूद्दश एवोक्ता । अव्युत्पन्नेतिपदमव्युत्पन्नपमिति स्वरूपपरत्वशकानिरासार्थमाह । अव्युत्पन्नेनेति । अव्युत्पन्नशब्दार्थमाह । अगृहीतेति । प्रभिन्नकमकोदरादिवाक्याद्भिनन्ति । अतिदेशेति । स चार्थे नियत एवेत्याह । साधस्यादिति । आदिशब्दाद् वक्ष्यमाणवैधर्म्यधर्ममानयोर्ग्रहणम् । नन्वपूर्वदर्शनस्य कथं प्रत्यभिज्ञाजमत आह । पूर्वमिति । प्रत्यक्षेण प्रत्यक्षप्रमाणेनेत्यर्थः । तदुपमानमिति । प्रत्यक्षफलं यत्प्रत्यभिज्ञाप्रत्यक्षं तदुपमीयतेऽनेनेत्युपमानम् उपमितिकरणमित्यर्थः । उपमितिश्च सञ्ज्ञासज्ज्ञिसम्बन्धप्रतिपत्तिरिति भावः । उक्तार्थे च आचार्य सम्मतिमाह । अकृतेति । अत्र सज्ञायाः समर्यमाणतयैवोपयोगकथनात् तदतिरिक्तातिदेशवाक्यार्थप्रत्यभिज्ञैवोपमानमिति केचिद्याचक्षते ते प्रवृव्याः गोसट १२ (१) स्वरुपलक्षणत्व - पा. मघु. १ (२) न्यायाचार्य - इति कचित् ।
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy