SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Amouamananmanumaatashanmmmmmmmmmmmmmac anamainamumraaNSADHANAGINATIONSARukushtimansartalitnaSITAIN নয়ন্ধিায় सम्भवः सामान्यमनिश्चितं निश्चितस्तु विशेष इति । न च तस्मिन् सति भावमा तत्कार्यमपि तु तस्मिन् ন্য ক্ষমাঃ । জা আনিলয়ন মমি নহ্মোহ নালা মন অনাকালিহিলি স্কুল विस्तरेण ॥ २० ॥ 558 | যা সহ্মঃ ৰ ") ফাস্কাল লাহিন্দ্রা ভাল लक्षयति हेतुः स्यादित्यर्थः । अथ तदुत्पत्तावप्यसाधारण दोषं वक्तं तदुत्पत्तिं तावद् विचिनक्ति । न चेति । अन्यथैवं प्रलपता चौडस्य स्वनिषेककाले यदृच्छासन्निहितरासभकार्यत्वं केन वार्यत इति भावः । ततः किमत आह । स चेति । इतिशब्दो हेत्वर्थे तत्कार्यत्वात् तदविनाभाव इत्युक्त तयोर्थटकलशादिशब्दवत् पर्यायत्वात् तदविनाभावात् तदविनाभाव इत्युक्तं भवेत् तथा च स्वमिद्धा स्वापेक्षणादात्माश्रय इत्यर्थः । तहि भवतामपि कार्यलिङ्गकानुमानेष व्यात्रिज्ञाने का गतिरित्याशोदानां सर्वेषामपि भवतामेवान्वयव्यतिरेकावन्तरेण कान्या गतिरस्तीत्याशयेनाह इति कृतमिति । इत्यनुमानम् (२) ॥ २० ॥ ss || नन्वद्यापि स्वार्थपरार्थ भेदानुक्तरसमास एवानुमाने कथामिदानीमुपमानोक्तिरुत्तरश्लोक इत्याशयाह । एवं सप्रकारमिति । स्वाथादिभेदस्तु उत्तरत्र यः परार्थानुमा (१) सप्रपञ्च-पा• D पु० १ (२) इत्यनुमानम-इति नास्ति F' पु० ।
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy