SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ APRATISAMAROEnapatawewomahatantndawumentaramanautumauaman e e maransicwedIRIDAacinharicsprunswomen onianimunirmwaroraRIMATAORanwarRATORREARRINGOINpwwwdiosbangs appuppiesapapeupanarasamupaspurposepatopposingpes p PROPSISpoopers सटीकतार्किकरवायाम् । ঘল লালশায়ে জ্বালাখিল লুঙ্গি प्रामाण्यं स्यात् । अप्रत्यक्षत्वे कालस्यासिद्धिरेव स्यादिति चेत् । न दिग्व्यतिरेकेण परापर(१)प्रत्ययों द्रव्यान्तरसंयोगनिमित्ता परापर प्रत्ययत्वात् दिक्तयोगनिमित्तपरापर प्रत्ययवदित्यनुमानादेव तसिद्धेः। न च सूर्यपरिवृत्तिरेव निमित्तम् अविभुत्वेन तस्याः অাখা । ল কালাঙ্খায়ী। মা মল্লিন্সিল অামিনিয়ন্স অখিল নানালিশাখাस्यादित्याह। तीयन्तमिति । ननु कालस्य प्रत्यक्षत्वानगीकारे तत्साधकमानान्तराभावेनासिडावुक्तहेत्वाराश्रयासिद्धिरित्याशयेन शकते । अप्रत्यक्षत्व इति । परिशेषानुमानात् तत्सिडेनैष दोष इत्याह । नेति । दिशा सिडसाधनता(२) परिहरति। दिगव्यतिरेकेणेति । दिक्कृतपरापरप्रत्ययविपरीतपरापरप्रत्ययावित्यर्थः । ननु सूर्यगतिसाध्ययोस्तयोः किं द्रव्यान्तरेणेत्याशझ्यान्यथा तस्याः परापरपिण्डसम्बन्धायोगादित्याह । न चेति । स्वाश्रयदारैव तत्सम्बन्धोऽस्त्वित्याशमाह। अविभुत्वेनेति । स्वाश्रयस्येति शेषः। एतेनक्षित्यादिमूर्तपञ्चकस्य दूरादेव निवृत्तिः। तात्मादिभिरान्तरलेत्याशयाह। न चेति । न च घटादी मूतत्वमुपाधिः दिशि विपरीतपरापरप्रत्ययनिमित्तत्वाभावे साध्ये सत्यपि मूर्तत्वाभावेन साध्याव्यापकत्वात् तस्या अपि तन्निमित्तत्व प्राच्या दिव्यवहारवहतमानव्यवहारस्याप्यसाधारणत्वप्रसङ्गः । एवमद्रव्यप्रतिषेधे गुणा (१) परावर-पा. B पुः । (२) सिदुसाध्यता- पा. E पुः । Nice RamNamasummens मamrapali SARDANGEROUPREMIU M ARIWOMHINMARRIANNATURATEurasrance
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy