SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ TRAPARIVARTAMASOMBurmanandateARVATIONamasomethaveARIMIRNOmaduINMENamruRVEDAMANTRIBAImatinenoramparamsukcderfumentariessNONSTORINGank madamsummaNARRAININownmalamatuaranelawaning प्रमाणप्रकरणम् । UPENIESTIVATERTAITAPURAKHANEeniwanANOMANTImenanायाmamnavar aHIMAmmaawarananeesmaruwauruRMADANGrammarARANASAINT u e my nagee Wartorte MMITTE atma च नधिगतविषयत्वं वाच्यम् । कालाकाशदिशामरूपिद्र লালা অস্ত্র ৰিজালা নিমন্তমুল লাগত্যে লজ্বিনাথ। इयन्तं कालं घटमहमान्चसूवमित्यनुव्यवसायदर्शनात् कालभेदाउनुभूयत(२) एवेति चेत् । तीयन्तं कालं Romaasttuaturoshavtanam mmacarmendata n anews क्षणलवादिभेदास्तदाकलितस्य तदिशियस्य वस्तुनो निभासेनेत्यर्थः । कुतो न वाच्यमित्याशय कालविशिषार्थग्रहणे ऽपि नागृहीतविशेषणेति न्यायेनावश्यग्राहस्य कालस्य किं रूपविशिषार्थ ग्रहणे रूपस्येव चाक्षुषत्वं यदा गन्धादिविशिर्थग्रहणे गन्धादेरिवेन्द्रियान्तरप्रत्यक्षत्वं चेति विकल्थ्योभयमप्यनुमानयन निरस्यति । कालाकाशेत्यादिना। अन्यथाकाशदिशोरपि प्रत्यक्षत्वापत्तिरिति तर्कसूचनाय तयोरुपादानम् हेतुदयेऽपि क्रमात् पदव्येन घटादी रूपादौ च व्यभिचारनिरासः । उक्तहेतुझ्यस्य कालग्राहिप्रत्यक्षबाधं हदि निधाय कालस्य प्रत्यक्षतामाशते । इयन्तामिति । झानगोचरज्ञानमनुव्यवसायः तन्त्रेयन्तं कालमिति कालक्रोडीकारेणैव घटानुभवस्थानुव्यवसानात्(३) घटप्रत्य र्धारावाहिभिः कालोऽपि तविशेषणतया गृहीत इति निश्चीयत इत्यर्थः । परमाणुमहमजासिषमित्यादावप्रत्यक्षार्थेष्वनुव्यबसायदर्शनान्न तहलेन कालमत्यक्षत्वकल्पना युक्ता अन्यथा स्वत्यनुव्यवसायबलात् स्मृतिध्वपि कालकलावभासकल्पनासाकर्यात् तास्वेवातिव्याप्तिरनिवार्यो (१) स्थितत्वात-पा. B घुः । (2) वसीयत-पा. B. D पु. । (३) अनुव्यव लानाद् भासनात् । Emmanchata maanaspoon
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy