SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ पाद-४, सूत्र-५१-५४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः। [६१ विहितो गृह्यते, अत्र तिव्वदित्युक्तं । ति च भावेकर्मणि न भवति, ग्रन्थकृता च तिव्वद्भावाच्छित्वे द्वित्वमित्वं चेत्येवोक्तम् । वेत्तेः कित् ॥ ३. ४.५१ ॥ "विदक ज्ञाने' इत्यतो धातोः परस्याः परोक्षायाः स्थाने प्रामादेशो वा भवति, स च कित प्रामन्ताच्च कृभ्वस्तयोऽन प्रयुज्यन्ते । विदांचकार, विदांबभव, विदामास । कित्त द गुणो न भवति । पक्षे, विवेद, वेत्तेरविदिति कृते इन्ध्यसंयोगात्परोक्षा किद्वदित्यामः स्थानिवद्भावेन कित्त्वे सिद्धेऽपि कित्त्वविधानमामः परोक्षावद्भावनिवृत्तिज्ञापनार्थम् , तेन परोक्षावद्भावेन हि कित्त्वद्विर्वचनादिकं न भवति । तिनिर्देश आदादिकपरिग्रहार्थः॥५१॥ न्या० स० वेत्तेः कित-कित्त्वद्विवचनादिकं न भवतीति-तेन जुहवांचक्रे कित्त्वाऽभावाद्गुणः । विदांचकार अपरोक्षत्वात् द्विवचनाभावः, आदि शब्दाद्दयांचक्रे इत्यादी एत्वाभावः सिद्धः । आदादिकपरिग्रहार्थ इति-अन्यथा विद इति सामान्योक्तौ चतुर्णामऽदाद्यनदाद्योरित्यतोऽदादिवजितानां त्रयाणां वा ग्रहः स्यात् , यङ लुब्निवृत्त्यर्थश्च तिवनिर्देशः, तेन यङ लुपि वेवेदांचकारेति सिद्धम् , 'धातोरनेकस्वरात्' ३-४-४६ इत्यामि नाऽनेन विकल्पः। पञ्चम्याः कृग ॥ ३. ४. ५२ ॥ वेत्तेः परस्याः पञ्चम्याः स्थाने किदामादेशो वा भवति, प्रामन्ताच्च परः पञ्चम्यन्तः कृगनु प्रयुज्यते । विदांकरोतु-वेत्तु , विदांकुरु-विद्धि, विदाकरवाणि-वेदानि । कृग्नहणं भ्वस्तिव्युदासार्थम् ॥ ५२॥ न्या० स०-पञ्चम्या०-भ्वस्तिसंबद्ध एव कृगऽनूद्यते, तेन कृग्ट् इत्यस्य न ग्रहः । सिजद्यतन्याम् ॥ ३. ४. ५३ ॥ धातोरद्यतन्यां परभूतायां सिच प्रत्ययो भवति, वेति निवृत्तम् । अनैषीत् , अपाक्षीत , अकृषाताम् कटौ चैत्रेण । इकारचकारौ विशेषणाथो । ५३ ॥ न्यास-सिजद्यः-'चजः कगम्' २-१-८६ इति कृते कित्त्वाशङ्का स्यात् । वेति निवृत्तमिति-आनिवृत्तौ तत्संबन्द्धत्वात् , विशेषणार्थाविति-अन्यथा 'हनः सिज्' ४-३-३८ इत्यादौ सिरिति कृते वर्तमाना-'सि'-प्रत्यये स इति च कृते सकारादिमात्रे प्रसङ्गः स्यात् । स्पृश-मृश-कृष-तृप-दृपो वा ।। ३. ४. ५४ ॥ स्पृशादिभ्यो धातुभ्योऽद्यतन्यां सिज्वा भवति । अस्प्राक्षीत , अस्पाीत, अस्पृक्षव; अम्राक्षीव , अमाीत , अमृक्षत; अकाक्षीद , अकार्षीत , अकृक्षत; अत्राप्सीत् , अतार्सीत्, अतृपत् ; अद्राप्सीत् , प्रदार्सीत् , अदृपत् । तृपडपोः पुष्यादित्वाङि शेषाणां तु सकि प्राप्ते वचनम् ।। ५४॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy