SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ पाद-४, सूत्र-४२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [३२१ न्या० स०-धातोः संबन्धे-धात्वर्थ उच्यते इति-शब्दतः संबन्धाऽभावात् । भाविकृत्यमिति-भविष्यतीति 'भुवो वा' ९२२ (उणादि) इत्यौणादिको णिन् । भावीति भविव्यत्कालः प्रत्यय इति-नन्वौणादिकानां अनुपात्तकालविशेषाणां त्रिष्वपि कालेषु प्रवृत्तेः कथं भविष्यत्त्वम् ? सत्यं, अस्य गम्यादित्वात् 'वय॑ति गम्यादिः' ५-३-१ इत्यनेन भविष्यत्त्वम् । विपर्ययो न भवतीति-भवितेति भविष्यत्काल: प्रत्ययो विश्वदृश्वेति भूतकालेन सबध्यमान: साधुर्भवतीत्यादिरूपः, विश्वदृश्वेत्यादि हि विशेषणं भवितेति च विशेष्यम् । अधात्वधिकारविहिता अपीति-अन्यथा धातुप्रकरणत्वात् धातोरेव परे ये प्रत्ययास्त एव स्युः। भृशा-ऽऽभीक्ष्ण्ये हि-स्वौ यथाविधि, त-ध्वमौ च तद्य ष्मदि ॥५. ४.४२ ॥ गुणक्रियाणामधिश्रयणादीनां क्रियान्तररव्यवहितानां साकल्यं फलातिरेको वा भशत्वम, प्रधानक्रियाया विक्लेदादः क्रियान्तररव्यवहिताया: पौनःपन्यमाभीक्षण्यम. तदिशिष्टे सर्वकालेऽर्थे वर्तमानाद् धातोः सर्वविभक्ति-सर्ववचनविषये हि-स्वौ पञ्चमीसंबन्धिनौ भवतः, यथाविधि धातोः संबन्धे-यत एव धातोर्यस्मिन्नेव कारके हि-स्वौ विधीयेते तस्यैव धातोस्तत्कारकविशिष्टस्यैव संबन्धेऽनुप्रयोगरूपे सति; तथा त-ध्वमौ हि-स्वसाहचर्यात पञ्चम्या एव संबन्धिनौ, तयोः त-ध्वमोः संबन्धी बहुत्वविशिष्टो युष्मत, तस्मिस्तद्युस्मदि अभिधेये भवतः, चकाराद्धि-स्वौ च यथाविधि धातोः संबन्धे। लुनीहि लुनीहीत्येवायं लुनाति, अनुप्रयोगात् कालवचनभेदोऽभिव्यज्यते । लुनीहि लुनीहीत्येवेमौ लुनीतः, लुनीहि लुनीहीत्येवेमे लुनन्ति; लुनीहि लुनीहीत्येव त्वं लुनासि, युवां लुनीथः, यूयं लुनीथ; लुनीहि लुनीहीत्येवाहं लुनामि, आवां लुनीवः, वयं लुनीमः; • एवं लुनीहि लुनीहीत्येवायमलावीत्, लुनीहि लुनीहित्येवायमलुनात, लुनीहि लुनीहीत्येवाऽयं लुलाव, लुनोहि लुनीहीत्येवायं लविष्यति, लुनीहि लुनीहीत्येवायं लविता, लुनीहि लुनीहोत्येवायं लुनीयात् , लुनीहि लुनोहीत्येवायं लुनातु, लुनीहि लुनीहीत्येवायं लूयात् । एवमधीष्वाऽधीष्वेत्येवायमधोते, इमावधीयाते, इमेऽधीयते; अधीष्वाऽधीष्वेत्येव त्वमधीक्षे, युवामधीयाथे, यूयमधीध्वे; अधीष्वाऽधीष्वेत्येवाऽहमधीये, प्रावामधीवहे, वयमधीमहे । तथा-अधीष्वाऽधीष्वेत्येवायमध्यगीष्ट, अधीष्वाऽधीष्वेत्येवायमध्येत, अधीप्वाऽधोष्वेत्येवायमधिजगे, अधीष्वाऽधीष्वेत्येवायमध्येष्यते, अधीष्वाऽधीष्वेत्येवायमध्येता, अधीष्वाऽधीष्वेत्येवायमधीयोत, अधीष्वाऽधीष्वेत्येवाऽयमधीताम्, अधीष्वाऽधीष्वेत्येवायमध्येषीष्ट । एवं सर्वविभक्तिवचनान्तरेष्वपि हि-स्वावदाहरणीयौ। एवं भावकर्मणोरपि-शय्यस्व शय्यस्वेत्येव शय्यते अशायि शायिष्यते भवता, ल्यस्व ल्यस्वेत्येव लूयते अलावि लाविष्यते केदारः । तध्वमौ च तद्युष्मदि-लुनीत लुनोतेत्येव यूयं लुनीथ, लुनीहि लुनीहीत्येव यूयं
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy