SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २८६ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद-३, सूत्र-५४-६१ यु-पू-द्रोर्घञ् ॥ ५. ३. ५४ ॥ वेति निवृत्तं पृथग्योगाव-उत्पूर्वेभ्य एम्यो भावाऽकोंर्घञ् भवति, प्रलोऽपवादः । उद्यावः उत्पावः, उद्मावः ।।५४।। ग्रहः॥ ५.३.५५ ॥ उत्पूर्वात आहे वाऽकोंर्घन भवति, प्रलोऽपवादः। . उद्ग्राहः । उद इत्येव ? ग्रहः, विग्रहः ॥५५॥ न्यवाच्छापे ॥ ५. ३.५६ ॥ न्यवाभ्यां पराद ग्रहः शापे-आक्रोशे गम्यमाने भावाऽकोंर्घन भवति । निग्रहो ह ते वृषल ! भूयात, अवग्राहो हते जाल्म! भूयात् । शाप इति किम् ? निग्रहश्चौरस्य, अवग्रहः पदस्य ॥५६॥ प्राल्लिप्सायाम् ॥ ५. ३. ५७॥ प्रपूर्वाद् ग्रहेलिप्सायां गम्यमानायां मावाऽकोंर्घष भवति । पात्रप्रप्राहेण चरति पिण्डपातार्थी भिक्षः, न वस्य प्रग्राहेण चरति दक्षिणार्थी द्विजः । लिप्सायामिति किम् ? नु वस्य प्रग्रहः ॥५७।। समो मुष्टौ ॥ ५. ३.५८ ॥ संपूर्वाद ग्रहे, ष्टिविषये धात्वर्थे भावाऽकोंर्घन भवति । मुष्टिरगुलिसंनिवेशो न परिमाणम् , तत्र "माने" (५-३-८१) इत्येव सिद्धत्वात् । संग्राहो मल्लस्य, अहो मौष्टिकस्य संग्राहः, मुष्टेर्दाढर्घ मुच्यते । मुष्टाविति किम् ? संग्रहः शिष्यस्य ॥५॥ यु-दु-द्रोः॥ ५. ३. ५१ ॥ संपूर्वेम्य एभ्यो भावाऽकोंर्घन भवति । संयावः, संवावः, संद्रावः । सम इत्येव ? विद्रवः, उपद्रवः ।।५६॥ नियश्चानुपसगोद वा ॥ ५. ३.६०॥ अविद्यमानोपसर्गानयतेयु-दु-द्रोश्न भावाऽकोंर्घन वा भवति । नयः, नायः, यवः, यावः; दवः, दावः; द्रवः, ब्रायः । अनुपसर्गादिति किम् ? प्रणयः॥६॥ वोदः॥ ५. ३.६१ ॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy