SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ पाद-३, सूत्र-१९-२२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [ २७९ न्या० स०-भावाकों:-केचित्तु अत्र संज्ञायामित्याहुस्तन्निराकरणार्थमाह-प्रसंज्ञायामपीति-करकाश्रयणादिति-भावग्रहणाच्च, यदि हि भावग्रहणमपनीयाऽकर्तरीति कृत्वा प्रसज्य नत्र व्याख्यायते तदापि भाववत्संबन्धेऽपि घत्र स्यादिति संबन्धे घत्र निवृत्त्यर्थं भावग्रहणम् । क्रियासामान्यमिति-त्रियाणां साधारणं रूपमित्यर्थः, तथाहि-सर्वासु क्रियासु सत्त्वमिति भवत्यर्थः साधारण एव, स च धात्वर्थः, अत एव घातुनवोच्यते, स न प्रत्ययः । यः पुन: सिद्धता नाम स धात्वर्थस्य धर्म एव न धात्वर्थः, अत एव प्रत्ययैरेवोच्यते, स न धातुना, तदुक्तम् आख्यातसाध्यैरर्थोऽसावन्तर्भूतोऽभिधीयते । नाम शब्दाः प्रवर्त्तन्ते, संहरन्त इव क्रमम् ।।१।। इङोऽपादाने तु टिद् वा ।। ५. ३. ११ ॥ इङो धातो वाऽकोर्षन् भवति, अपादाने तु कारके वा टिन् भवति । अध्ययनमध्यायः, अधीयत इति-अध्यायः, उपेत्याधीयतेऽस्मादिति-उपाध्यायः । टिद्विधानसामर्थ्याव स्त्रियां क्तिर्बाध्यते-उपाध्यायी उपाध्याया ॥१६॥ न्या० स०-इडोपादाने-क्तिर्बाध्यत इति-टित्त्वस्य हि स्त्रियां ङी प्रत्ययः फलं, ततो यदि स्त्रियां क्तिर्भविष्यति तदा किं टिद्विधानेन । श्रो वायु-वर्ण-निवृते ॥ ५. ३. २० ॥ 'श' इत्यस्माद् भावाऽकर्बोर्वाग्वादिष्वर्थेषु घञ् भवति । शीर्यते औषधादिभिरिति-शारो वायुः, मालिन्येन शीर्यते इति-शारो वर्णः, निवृतं प्रावरणमित्यर्थः, निशोर्यते शीताद्यपद्रवो येन तत्-नीशारो निवृतम्, "गौरिवाकृतनीसारः प्रायेण शिशिरे कृशः" निवृता धृतोपकरणमिति कश्चिद, 'नियमेन वृता' इत्यन्वर्थात, शाररिव क्रीडितम् । एग्विति किम् ? शरः ।।२०॥ __न्या० स०-श्रो वायु-नीशार इति-बाहुलकात् परमप्यऽनटं घं वा बाघते पत्र प्रत्ययः । निरभेः पू-ल्वः ॥ ५. ३. २१॥ 'पू' इति पूग-पूडोः सामान्येन ग्रहणम्, निरभिपूर्वाभ्यां यथासंख्यं पू-लुभ्यां परो भावाऽकर्बोर्घञ् भवति । निष्पूयते-निष्पाव:, अभिलावः ॥२१॥ रोरुपसर्गात् ॥ ५. ३. २२ ॥ उपसर्गपूर्वाद रोतेवाइकों भवति। संरवणं-संरावः, उपरावः, विरावः । उपसर्गादिति किम् ? रवः । सांराविणमित्यत्र जिन् बाधकः । कथं रावः ? बहुलाधिकारात ॥२२॥.....
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy