SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २७२ ] बृहवृत्ति लघुन्याससंवलिते [पाद-२, सूत्र-६१-९३ धेर्दधातेर्वा कर्मणि ऋट् प्रत्ययो निपात्यते । धयन्ति तामिति-धात्री स्तनदायिनी। दधति तां भैषज्यार्थमिति धात्री प्रामलकी ।।९१॥ ज्ञानेच्छार्थजीच्छील्यादिभ्यः क्तः ५. २. १२ ॥ ज्ञानार्थेभ्य इच्छार्थेभ्योऽर्चा पूजा तदर्थेभ्यो जीभ्यः शील्यादिभ्यश्च धातुभ्यः सत्यर्थे वर्तमानेभ्यः क्तः प्रत्ययो भवति । पूर्ववच्चास्य कर्तृ-कर्माद्यर्थनिर्देशः । ज्ञानार्थ-राज्ञां ज्ञातः, राज्ञां बुद्धः, राज्ञां विदितः, राज्ञामवगतः । इच्छार्थ-राज्ञामिष्टः, राज्ञां मतः । अर्थार्थ-राज्ञाचितः, राज्ञां पूजितः । जीव-जिमिदा-मिन्नः, पिवण्णः, स्विन्नः, धृष्टः, तूर्णः, सुप्तः, भोतः, इद्धः, तृषितः, फुल्लः । शील्यादि शीलितो रक्षतिः क्षान्त, आऋष्टो जुष्ट उद्यतः । संयतः शयितस्तुष्टो रुष्टो रुषित' आशितः ।। १ ।। कान्तोऽभिव्याहतो हृष्टस्तृप्तः सप्तः स्थितो भृतः । अमृतो मुदितः पूर्तः शक्तोऽक्तः श्रान्त-विस्मितौ ॥२॥ संरब्धाऽऽरब्ध-दयिता दिग्धः स्निग्धोऽवतीर्णकः । प्रारूढो मूढ प्रायस्तः, क्षुधित-क्लान्त-वीडिताः ।। ३ ।। मत्तश्रव तथा ऋद्धः, श्लिष्ट: सुहित इत्यपि । लिप्त-हप्तौ च विज्ञेयो सति लग्नादयस्तथा ॥ ४ ॥ बहुलाधिकाराद् यथाभिधानमेभ्यो भूतेऽपि तो भवति, तथा च तद्योगे तृतीयासमासोऽपि सिद्धः- "अर्हद्भ्यस्त्रिभुवन राजपूजितेभ्यः" इति, एवं-शीलितो मैत्रेण, रक्षितो मैत्रेणाऽऽऋष्टश्चत्रेणेत्यादावपि द्रष्टव्यम् । वर्तमानक्ते तु षष्ठय व-"कान्तो हरिश्चन्द्र इव प्रजानाम्" इति । अन्ये तु-ज्ञानाद्यर्थेभ्यः * तक्रकौण्डिन्य न्यायेन भते तस्य बाधनात वर्तमानक्तेन च योगे कर्तरि षष्ठीविधानात् 'त्वया ज्ञातो मया ज्ञातः' इत्यादिरपशब्द इति मन्यन्ते ॥९२॥ न्या० स०-ज्ञानेच्छा०-पूर्ववच्चास्येति-कर्तरि कर्मणि भावे च यथा यस्य प्रत्ययोऽभिहितस्तस्य तथैव केवलं वर्तमानकाल एव । ननु 'गत्यर्थ' ५-१-११ इति 'क्तक्तवतु' ५-१-१७४ इत्यनेन च सामान्येन विधानादमीषामपि सिद्धौ इत्याह-तत्रकौण्डिन्यन्यायेनेति । उणादयः॥५. २.१३॥ बहुलमिति वर्तते, सत्यर्थे वर्तमानाद् धातोरुणादयः प्रत्यया बहुलं भवन्ति । करोतीति-कारः, वायुः, पायुः। बहुलवचनात प्रायः संज्ञाशब्दाः, केचित्त्वसंज्ञा शब्दा इति अनुक्ता अपि प्रत्यया भवन्ति । ऋफिडः, ऋफिड्डः । तथा सति विहिता उणादयः क्वचिद् भतेऽपि दृश्यन्ते-भसितं तदिति भस्म, कषितोऽसौ-कषिः, ततोऽसौ-तनि: वृत्तं तदिति-वर्त्म, चरितं तदिति-चर्म, अभ्यः सरन्ति स्म-अप्सरसः । उक्तं च
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy