SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ पाद-२, सूत्र-१६-१८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचऽमोध्यायः [ २५३ न्त्यन्ये, एवमुत्तरसूत्रे पुरादियोगे वर्तमानाम् । हशश्वच्छब्दयोगेऽपि पुरादियोगे परत्वाद् विकल्पेनाऽद्यतनी-इति ह पुराऽकार्षीत, अकरोत, चकार, शश्वत पूराऽकार्षीदकरोच्चकार । भूतमात्रविवक्षयाऽद्यतन्या: सिद्धौ पुरादियोगे तद्वचनं स्मृत्यर्थ-ह-शश्वत्स्मयोगे सामान्यविवक्षयाऽद्यतनी न भवतीति ज्ञापनार्थम् ।।१५।। न्या० स०-वाद्यतनी-ते अपि भवत इति-वाकरणादऽन्यथा च शब्दं कुर्यात् । अद्यतन्याः सिद्धाविति-'अद्यतनो' ५-२--४ इत्यनेन । सामान्यविवक्षवेति-भूतानद्यतनविवक्षायां तु पुरादियोगेऽनेन भवत्येव । स्मे च वर्तमाना ।। ५. २. १६ ॥ भूतानद्यतने परोक्षेऽपरोक्षे चार्थे वर्तमानान् धातोः स्मशब्दे पुरादौ चोपपदे वर्तमाना विभक्तिर्भवति । ___ इति स्मोपाध्यायः कथयति, पृच्छति स्म पुरोषसम् , बसन्तीह पुरा छात्राः, भाषते राघवस्तदा। “अथाह वर्णी विदितो महेश्वरः, यावद् गिरः खे मरुतां चरन्ति ।” (कुमारसम्भवे) आदिग्रहणमिह पूर्वत्र च प्रयोगानुसरणार्थम् । एवं च पुरादियोगेऽद्यतनी-शस्तनीपरोक्षा-वर्तमानाश्चतस्रो विभक्तयः सिद्धाः, स्म-पुरायोगे तु परत्वाद् वर्तमानव-नटेन स्म पुराऽधीयते । एवं-ह-शश्वत-स्म-योगेऽपि-इलिह स्मोपाध्यायः कथयत्ति, शश्वदधीयते स्म । त्रययोगेऽप्येवम्-न ह स्म वै पुराऽग्निरपरशुवृषणं बहतीति ।। १६ ॥ न्या० स० स्मे च वर्तमाना-स्मशब्दोऽतीतकालद्योतकश्चादिः । पुराबियोगे इतिननु पुरादियोगः स्मयोगश्च भवति तदा कि पूर्वेणाद्यतनी उतानेन वर्तमाना इत्याहपरत्वादिति । ननौ पृष्टोक्तौ सद्धत् ॥ ५. २. १७॥ अनद्यतन इति निवृतम् , पृष्टस्य धात्वर्थस्योक्तिः प्रतिवचनं-पृष्टोक्तिः । ननुशब्बे उपपदे पृष्टोक्तौ भूतेऽर्थे वर्तमानाद् धातोः सद्वव-वर्तमान इव वर्तमाना विभक्तिर्भवति । सद्ववचनादत्र विषये शत्रानशावपि भवतः। किमकार्षीः कटं चैत्र ? ननु करोमि भोः ! ननु कुर्वन्तं कुर्वाणं मां पश्य, किमवोचः किचिच्चैत्र ? ननु ब्रवीमि भोः ! ननु ब्र वन्तं ब्रवाणं मां पश्य । पृष्टोक्ताविति किम् ? नन्वकार्षीच्चैत्रः कटम् ।।१७।। न्या० स०-ननौ-अनद्यतन इति निवृत्तमिति-अपेक्षात इति न्यायात् । ननु कुर्वन्तं कुर्वाणमिति-करोमि कुर्वे इति वाक्ये शत्रानशौ, कृतकार्य मां पश्येत्यर्थः । न-न्योर्वा ॥ ५. २. १८॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy