SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ पाद-१, सूत्र-११६-१२१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [२३३ न्या० स०-वाचंयमो-शास्त्रीयो नियम इति-शास्त्रं संजालमस्य उपदेशकतया, शास्तुः सकाशात् इतः प्राप्तो वा, यद्वा शास्तारं कर्मताफ्नमित. प्राप्तः। मन्याण्णिन ॥ ५, १, ११६ ॥ कर्मणः परान्मन्यतेणिन् प्रत्ययो भवति । पण्डितं मन्यते बन्धं-पंडितमानी बन्धोः । दर्शनीयां मन्यते भार्या-दर्शनीयमानी भाया । श्यनिर्देश उत्तरार्थः ॥११६॥ न्या० स०-मन्या०-उत्तरार्थ इति-मनुतेनिवृत्त्यर्थश्च । कर्तुः खश् ।। ५. १. ११७॥ प्रत्ययार्थात् कर्तु: कर्मणः परान्मन्यतेः खश् प्रत्ययो भवति । यदा प्रत्ययार्थ कर्ता प्रात्मानमेव दर्शनीयत्वादिना धर्मेण विशिष्टं मन्यते तदाऽयं कर्म, तत्रायं विधिः । पण्डितमात्मानं मन्यते-पण्डितंमन्यः, पट्वीमात्मानं मन्यते पद्विमन्या, विद्वन्मन्यः, विदुषिमन्या । प्रसरूपत्वाणिन्नपि-पण्डितमात्मानं मन्यते-पण्डितमानी पटुमानिनी; विद्वन्मानी, विद्वन्मानिनी। कर्तु रिति किम् ? वर्शनीयमानी चैत्रस्य, पूर्वेणात्र णिन्नेव । शकारः शित्कार्यार्थः ॥११७ । एजेः॥ ५. १.११८॥ कर्मणः परादेजयतेः खा भवति । मनायेजयति-अमेजयः, जनमेजयः, अरिमेजयः ।।११।। शुनी-स्तन-मुञ्ज-कूला-ऽऽस्य-पुष्पात् धेः ।। ५. १. १११ ॥ एभ्यः कर्मभ्यः परात् टघेः खश् भवति । शुनी धयति-शुनिधयः, स्तनंषयः, मुजघयः, कलंधयः, प्रास्यंधयः, पुष्पंधयः । मुजाविभ्यः केचिदेवेच्छन्ति । धेष्टकारो यर्थःशुनिधयो स्तनंधयो सर्पजातिः ।।११९॥ न्या० स०-शुनीस्तन०-शुनिधयोति-क्रियावाचकत्वात् जातिद्वारा डीन प्राप्त इति टकरणम् । नाडी-घटी-खरी-मुष्टि-नासिका-वाताद धमश्च ।। ५. १. १२०॥ एम्यः कर्मभ्यः पराद् धमतेष्ट्धेश्च खश भवति । नाडौं धमति धयति वा-नाडिषमः, नाडिधयः । घटिंधमः, घटिषयः । खरिधमः, खरिषय । मुष्तिषमः, मुष्टियः । नासिकधमः, नासिकंधयः । वातंघमः, वातंधयः । __ यन्तनिर्देशस्तदमावे खशप्रत्ययनिवृत्त्यर्थः-नाडि धमति धयति वा-नाडिमः, नाडिषः, घटध्मः, घटधः, खरध्मः खरधः ।।१२०॥ पाणि-करात् ॥ ५. १. १२१ ॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy