SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ पाद-३, सूत्र-१०४-१०७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [१६७ श्वयति असू वच पत् इत्येतेषामङि परे श्व अस्थ बोच पप्त इत्येते प्रादेशा भवन्ति । अश्वत , अश्वताम् , अश्वन , अश्वः । असू,-आस्थत, आस्थताम् , आस्थन , अपास्थत, अपास्थेताम् , अपास्थन्त, वच ब्रग वा-प्रवोचत् , प्रवोचताम् , अवोचन् , अवोचत । पत्,-अपप्तत् , अपप्तताम् , अपप्तन् । श्वयतेस्तिवनिर्देशो यङ्लुपनिवृत्त्यर्थः । अशेश्वियत् , अशोशुवत् ।।१०३॥ न्या० स०-श्वयत्यसू०-यङ्लुनिवृत्त्यर्थ इति-अन्येषां तु यङलुपि मूलप्रयोगा एव । शीङ ए: शिति ॥ ४. ३. १०४ ॥ शोङः शिति परे एकारोऽन्तादेशो भवति । शेते, शयाते, शेरते, शेताम् , शयीत् , अशेत, शयानः, अतिशयानः । शितीति किम् ? शिश्ये, संशोतिः, डिनिर्देशाद्यङ्लुपि न भवति । शेशीतः, शेश्यति ॥१०४॥ . क्ङिति यि शय् ॥ ४. ३. १०५ ॥ शोङः क्ङिति यकारादौ प्रत्यये शयादेशो भवति । शय्यते, शाशय्यते, संशय्य, शय्या। योति किम् ? शिश्यानः । विडतीति किम् ? शेयम् । यङ्लुपि न भवतिसंशेशीय ।। १०५।। उपसर्गादूहो ह्रस्वः॥ ४. ३. १०६॥ . उपसर्गात्परस्योहतेहकारस्य विङति यकारादौ प्रत्यये परे ह्रस्वो भवति । समुह्यते, समुह्यात् , समुह, पर्युाते, पर्यु ह्यात् , पर्युह्य, अभ्युह्यते, अभ्युह्यात् , अभ्युह्य । उपसर्गादिति किम् ? ऊह्यते, यीत्येव,-समूहितम् । विङतीत्येव,-अभ्यूह्योऽयमर्थः। ऊ ऊह इति ऊकार प्रश्लेषात् आ ऊह्यते ओह्यते समोह्यते समौह्यतेत्यत्र न भवति ।। १०६ ।।। ____ न्या० स०-उपसर्गादूह-प्रश्लेषादिति-ऊकारात् षष्ठ्याः सूत्रत्वाल्लुप् ऊहश्च षष्ठी एवं प्रश्लेषः, एवमुत्तरसूत्रेऽपि इण इत्यत्र । आशिषीणः॥ ४. ३. १०७॥ उपसर्गात्परस्येण ईकारस्य डिति यकारादावाशिषि परतो ह्रस्वो भवति । उदियात् , समियात् , अन्वियात् । उत्तरेण दीर्घत्वेऽनेन ह्रस्वः । आशिषीति किम् ? उदीयते । उपसर्गादित्येव,-ईयात् । ई इण इति ईकारप्रश्लेषात् मा ईयात् एयात् समेयादित्यत्र न भवति। ननु प्रतीयादित्यत्र समानलक्षणे दोघे सति कथं न ह्रस्वः ? न,-दीघे सति उपसर्गास्परस्य इणोऽभावात् । केचित् अत्रापीच्छन्ति । प्रतियात् । इकोऽपि समानदीर्घत्वे इच्छन्त्येके-अधियात् ।। १०७ ॥ न्या० स०-आशिषीणः-इणोभावादिति-धात्वभावादित्यर्थः । अत्रापीच्छन्ति-ते ह्य भयोः स्थाने इति धातुव्यपदेशमेकदेशेऽपि समुदाय इति प्रत्युपसर्ग च कुर्वते ।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy