________________
[ पा० १ सू० ११६. ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५११
प्रकारे रूपं भिद्यते । अन्ये तु यस्मिन्स्यादो ये शब्दास्तुल्यरूपा भवन्ति तस्मिन् स्यादौ तेषां स्याद्यन्तरे विरूपाणामप्येकः शेषो भवति - तेन मातृभ्यां मातृभि: मातृभ्यः मात्रोः मातृणां मातृषु इत्याद्यपि भवतीत्याहुः । अपरे त्वत्रापि बहुवचने ताभिस्तैरित्याद्यनुप्रयोगवैषम्यान्न भवितव्यमेकशेषेण द्विवचनेन तु ताभ्यां तयोरित्यनुप्रयोग साम्याद्भवितव्यमेवेत्याहुः । असंख्य 5 इति किम् ? एकश्च एकश्च द्वौ च द्वौ च चत्वारश्च चत्वारश्च द्वन्द्वोऽपि न भवत्यनभिधानात् । संख्येय इति कर्मनिर्देशात्संख्यानवाचिनो भवत्येवविंशतिश्च विंशतिश्च विंशती, नवतिश्च नवतिश्च नवतिश्च नवतयः, द्वन्द्वापवादोऽयं विधिः - तेनाकृतद्वन्द्वानामेवैकशेषे वाक् च वाक् च वाचावित्यादि सिद्धम्, अन्यथा द्वन्द्व े कृते परत्वात्समासान्ते कृते वैरूप्यादेकशेषो न 10 स्यात् ।। ११६ ।
न्या० स० -- स्यादावसं० । सरूपार्थमिति अन्यथा अर्थसाम्यस्य स्यादावप्यभिद्यमानत्वात् पूर्वेणाऽपि सिद्ध्यति । पादा इति पादोऽहिश्लोकचतुर्थांशरश्मि प्रत्यन्तगिरिषु । माषो माने धान्यभेदे मूर्खत्वग्दोषभिद्यपि । श्रौकारे रूपं भिद्यत इति अयमर्थः 'तृस्वसृ' [ १. ४. ३८. ] इति सूत्रे तृग्रहणेनैव नप्त्रादिग्रहणे सिद्धे यन्नप्त्रादीनां 15 पृथगुपादानं तदेवं ज्ञापयति अत्र सूत्रे प्रौणादिकानामेषामेव ग्रहरणमिति जननीदेवरजायावाचिनो मातृयातृशब्दयोरौणा दिकयोरौकारे आर् न प्राप्नोति । द्वितीययोस्तु तृजन्तयोस्तृज्द्वारा प्राप्नोतीति रूपभेदः ।
वाचावित्यादीति अत्र समाहारद्वद्वविषयेऽप्येकशेषे वागशब्दात् द्विवचनमेव भवति । कुत: 'क्लो मन्येनैकं च वा' [ ३.१.१२८. ] इत्यत्र समाहारेतरेतरविवक्षया 20 विकल्पेनैकत्वे सिद्धेऽप्येकग्रहणात् । तेन विशेषाभावे सर्वत्र एकशेषे द्विवचनाद्येव भवति । असंख्य इति कर्मोपादानफलमाह-विंशतिश्चेत्यादि । असंख्येय इति कर्म्मप्रधानस्य निषेधो विशत्यादयस्तु न संख्येयप्रधानाः विंशतिर्गाव इति संख्येयसमानाधिकरणा अपि भवन्ति । संख्येयं संख्यानरूपमेवासाद्य तन्निष्ठा एव सन्तो भवन्ति न संख्येयरूप निष्ठाः । अत एव विशतिर्गवामित्य सामानाधिकरण्यवत् सामानाधिकरण्येऽपि गुणलिङ्गसंख्या एव नैका 25 दिवत् संख्येयलिङ्गसंख्या इत्यसंख्येयवाचित्वादेकशेषः । रूपसाम्येऽप्यनेकशब्दस्य सहोक्तौ द्वद्वः प्राप्नोतीत्ययमपि तदपवाद एवेत्याह-द्व द्वापवादोऽयं विधिरिति । एकश्च एकश्चेति ' त्यदादि:' [ ३. १. १२० ] इत्यनेनापि न भवत्येकशेषः, व्यावृत्तिबलात् । ननु प्रन्यस्य संख्यावाचिनो व्यावृत्तिश्चरितार्था भविष्यति ? नैवं व्यावृत्तेर्व्यक्त्या व्याप्त्या वा प्रवृत्तेः ॥। ३. १. ११६ ।।
30