SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३३० ] जिगमिषतीत्यर्थः । वारयतीत्यर्थः ॥ ६१ ॥ बृहद्वृत्ति-लघुन्याससंवलिते गताविति किम् ? प्रतिषेधति, निषेधति - पापान्नि [ पा० ३. सू० ६२-६३.] न्या० स०——गतौ से० । ननु क्रसर धूसर - केसरादिषु प्रत्ययसकारस्य षत्वप्रतिषेधो वक्तव्यः, नैवम् - उणादयोऽव्युत्पन्नानि नामानि इत्यबुधबोधनार्थं, व्युत्पाद्यमानान्यप्रणादयो व्युत्पत्तिकार्यं न लभन्ते । इत्थं तहि वृक्ष इत्यत्रापि षत्वं न प्राप्नोति उच्यते- 5 तर्हि बाहुलकात् षत्वाभावः ।। २. ३. ६१ ।। सुग स्य सनि ॥। २. ३. ६२ ।। सुनोतेः संबन्धिनः सकारस्य स्ये सनि च प्रत्यये परे षो न भवति । अभिसोष्यति परिसोष्यति, अभ्यसोष्यत्, पर्यसोष्यत् ; सनि - सुसूषते : क्विपि -- सुसूः, सुसूषतीति तु नोदाह्रियते, रिणस्तोरेव षरिण इति नियमेनैव व्यावर्तितत्वात्, 10 अभिसुसूषतीत्यपि नोदाह्रियते द्वित्वे इति व्यावृत्त्यैव निवर्तितत्वात् । स्यसनीति किम् ? सुषाव अभिषरणोति ।। ६२ ।। न्या० स० - - सुगः स्य० । सुसूरिति - वर्णविधौ स्थानित्वाभावात् षरणीत्यभावः । अभ्यसोष्यदित्यत्राप्यव्यपीति वचनात् "उपसर्गात् सुग्० [ २. ३. ३६. ] इति प्राप्तं निषिध्यते ।। २. ३. ६२ ।। 15 रटुवर्णान्नो ण एकपदेऽनन्त्यस्याल-च-ट-तवर्ग-श सान्तरे ॥ २. ३. ६३ ॥ रेफ-षकार-ऋवर्णेभ्यः परस्यान परस्याऽनन्त्यस्य नकारस्य रषृवर्णैरेवैकपदे वर्तमानस्य णो भवति, न चेन्निमित्तनिमित्तिनोरन्तरे लकार- चवर्ग- टवर्ग-तवर्गशकार - सकारा भवन्ति; शेषवर्ण-व्यवधानेऽपीत्यर्थः । तीर्णम्, चतुर्णाम्,20 पुष्णाति, नृणाम्, नृणाम्; व्यवधानेऽपि भवति - करणम्, वृक्षाणाम्, करिणाम्, ऋषीणाम्, गुरुणा, गुरूणाम्, करेण, वृंहरणम्, अर्केण, मूर्खेरा, स्वर्गेण, अर्घेण, दर्पेण, रेफेरण, दर्भेण धर्मेण प्रार्येण, सर्वेण; ग्रहेण । 11 , रवर्णादिति किम् ? तेन । एकपद इति किम् ? अग्निर्नयति, नृभिर्नृभिः, नेतृभिनेतृभिः । पद इत्येतावतैवैकपदे लब्धे एकग्रहणं नियमार्थम्, एकमेव 25 यन्नित्यं तत्र यथा स्यात्; यदेकं चानेकं च तत्र मा भूत् - चर्मनासिकः,
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy