________________
३२४ ]
बृहद्वृत्तिलघुन्याससंवलिते
[ पा० ३. सू० ४७-४८.]
सय- सितस्य ॥। २. ३. ४७ ।।
परि-नि-विभ्यः परयोः सय-सितयोः सकारस्य षो भवति । परिषयः, निषयः, विषयः परिषितः, निषितः, विषितः; सय इति सिनोतेरलन्तस्याजन्तस्य घान्तस्य वा सित इति क्तान्तस्य रूपम् । स्यतेर्वा नियमार्थं - परिनिविपरस्यैव क्तान्तस्य स्यतेर्यथा स्यादिति, तेनोपसर्गान्तरपूर्वस्य " उपसर्गात् सुग्०" s [२. ३. ३६ ] इत्यादिनापि न भवति; तेन- प्रतिसितः निःसितः, इत्यादि सिद्धम् | योगविभागाद् द्वित्वेऽपि श्रटयपीति निवृत्तम्, तेन - मा विषसयदित्यत्र द्वित्वे सति पूर्वेण व्यवधानादुत्तरस्य न भवति, पूर्वस्य त्वव्यवहितत्वाद् भवत्येव - व्यसयीयत्, पर्यसितायत । कथं मा परिषिषयत् ? द्वित्वे सति उपसर्गात् परस्य पूर्वस्यानेन षत्वम्, उत्तरस्य तु " नाम्यन्तस्था०' [२.३.१५] 10 इत्यादिनेति न दोषः ।। ४७ ।।
17
न्या० स० --सय-सित० ।
स्यतेर्वा नियमार्थमिति-उद्योतकरस्त्वाह-सिनोतेरेव ग्रहणं न्याय्यं सयेत्यनेन साहचर्यात्, किश्व स्यतिग्रहणे नियमार्थता जायते, सिनोतिग्रहणे तु विध्यर्थतापि स्यादिति, यतो विधि-नियमसम्भवे च विधिरेव ज्यायान् । न च वाच्यमेकेनैव सितग्रहणेन स्यति - सिनोत्युभयस्य उपादानात् विध्यर्थता नियमार्थतापि स्यादिति, 15 तोऽर्थे त्वादेकवाक्यमिति केषाञ्चिद् वाक्यलक्षणम्, अथैकत्वाच्च सयसित इति वाक्यसमाप्तौ स्यतिग्रहरणार्थं वाक्यान्तरं करणीयं भवतीति सिनोतेरेव ग्रहणम् । मा विषसयदिति-विषमाख्यत् “णिज् बहुलम् ०" [ ३.४.४२.] अत्र द्वित्वे कर्त्तव्ये "राषमसत् ' [ २.१.६० ] इत्यनेन षत्वनिवृत्तौ " अन्यस्य " [ ४.१ ८. .] इति द्विर्वचनम् । व्यसयीयदिति - विषयमैच्छत् क्यनि ई: । पर्यसितायतेति परिषित इवाचरत् क्यङ- 20" दीर्घ ० " [४. ३. १०८. ] इति दीर्घः ।। २. ३. ४७ ।।
12
असो-इ-सिवू-सह-स्सटाम् ॥ २. ३. ४८ ॥
परि-नि-विभ्यः परस्य सिवू-सहोर्धात्वोः स्सडागमस्य च संबन्धिनः सकारस्य षो भवति, न चेत् सिवूसहौ सो - ङविषयौ भवतः । परिषीव्यति, निषीव्यति, विषीव्यति; परिषहते, निषहते, विषहते; परिष्करोति, विष्करः 25 शकुनिः; नेस्तु परः सड् नास्तीति नोदाह्रियते । असोङेति किम् ? परिसोढः ; परिसोढव्यः ; निसोढः, निसोढव्यः ; विसोढः, विसोढव्यः ; ङे-मा परिसीषिवत्, मा परिसीषहत्; मूलधातोस्तु षत्वं भवत्येव । सोप्रतिषेधस्तु सहेरेव न