SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ [पा० ३. सू० ४५-४६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३२३ च ग्रहणम् ।' उपसर्गादित्यनुवर्तते । व्यवादित्यनुवृत्तौ तु तयोरेव विधानात् प्रतिवर्जनानर्थक्यं स्यात् ।। २. ३. ४४ ॥ स्व जश्च ॥ २. ३. ४५ ॥ उपसर्गस्थात् नाम्यन्तस्थाकवर्गात् परस्य स्वजेः सकारस्य द्वित्वेऽप्यट्यपि षो भवति, परोक्षायां तु द्वित्वे सत्यादेरेव । अभिष्वजते, परिष्वजते 5 प्रतिष्वजते, अभिषिष्वङ्क्षते, परिषिष्वङ्क्षते, प्रतिषिष्वझते, अभिषाष्वज्यते, अभ्यष्वजत, प्रत्यष्वजत, अभ्यषष्वञ्जत; परोक्षायां त्वादेरेव-अभिषस्वजे, अभिषस्वजे; परिषस्वजे, परिषस्वजे; प्रतिषस्वजे, प्रतिषस्वजे । योगविभागादप्रतेरिति नानुवर्तते, चकारः परोक्षायां त्वादेरित्यस्यानुकर्षणार्थः, ततश्चोत्तरत्राननुवृत्तिः ।। ४५ ।। 10 न्या० स०-स्वञ्जश्च । अभिषिष्वङ्क्षते नन्वत्र “रिणस्तोरेव०" [ २. ३. ३७. ] इति निगमाद् मूलधातुसकारस्य षत्वं न प्राप्नोति, उच्यते-"स्पर्द्ध" परः, [७. ४. ११६.] इति न्यायात् इदमेव प्रवर्तते । अभिषस्वज इति-अत्र "स्वखर्नवा" [ ४. ३. २२. ] परोक्षाया वा कित्त्वम्, पक्षे किद्वदभावात् नलोपाभावः । योग विभागादित्यादि-ननु योगविभागात् परोक्षायां त्वादेरिति नानुवर्तते इति कथं न विज्ञायते ? सत्यम्-व्याख्यानतो15 विशेषप्रतिपत्तिरिति ।। २.३.४५ ।। परि-नि-वे सेवः ॥ २. ३. ४६ ॥ परिनिव्युपसर्गस्थात् नाम्यन्तस्थाकवर्गात् परस्य सेवतेर्धातोः सकारस्य द्वित्वेऽप्यट्यपि षो भवति । परिषेवते, परिषिषेविषते, परिषेषेव्यते, परिषिषेवे, पर्यषेवत; 'निषेवते, निषिषेविषते, निषिषेवे, न्यषेवत, विषेवते, विषिषेविषते,20 विषिषेवे; व्यषेवत । परिनिवेरिति किम् ? अनुसेवते, प्रतिसिषेवे, प्रतिसेषेव्यते, प्रत्यसिषेवत् अत्रोपसर्गाश्रितं षत्वं न भवति, धातोस्तु द्वित्वाश्रितं भवत्येव ; उभयत्र नेच्छन्त्येके-प्रतिसिसेवे, प्रतिसेसेव्यते, प्रत्यसिसेवत् ।। ४६ ।। न्या० स०--परिनिवेः । सेव इति सामान्योक्तऽपि 'षेवृङ' इति गृह्यते, न तु 'सेवृङ' इति । कृतस्येत्यनुवृत्तिरिति पारायणमतम्, न्यासकारास्तु षेवृङ-सेवृङौ सषोप-25 देशौ अग्रहीषुः ।। २. ३. ४६ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy