SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १२६ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० ४. सू०७३-७४.] धुडन्तत्वाभावान्न भवति । ननु 'अनड्वान्' इत्यत्र "स्रस्-ध्वंस्-क्वस्व०" [ २. १. ६८. ] इत्यादिना दकारः कथं न भवति ? सत्यम-प्राप्नोति परं विधानसामर्थ्यान्न भवति ॥ ७२ ॥ पुसोः पुमन्स् ॥१. ४. ७३ ॥ 'पुंसु' इत्येतस्योदितस्तत्संबन्धिन्यसंबन्धिनि वा घुटि परे 'पुमन्स्' 5 इत्ययमादेशो भवति । पुमान्, पुमांसौं, पुमांसः, पुमांसम्, ईषदूनः पुमान्बहुपुमान्, प्रियपुमान्, प्रियपुमांसि कुलानि, हे पुमन् ! । घुटीत्येव ? पुंसः पश्य, बहुपुंसी कुले । पुंसोरुदित्त्वात् 'प्रियपुंसितरा, प्रियपुंस्तरा, प्रियपुंसीतरा' इत्यादौ डीह स्व-पुंवद्विकल्पश्च भवति ।। ७३ ।। न्या० स०--पुंसोरित्यादि। सोरुदित्वादिति-ननु “पातेडुम्सुः" [उणा०10 १००२.] इति उदनुबन्धः कृतोऽस्ति, तेनापि प्रियपुसीतरेत्यादि रूपत्रयं सेत्स्यति, किमत्रोदनुबन्धेन ? उच्यते-यदा अव्युत्पत्त्याश्रयणं तदाऽत्र सूत्रे कृतस्योकारस्य फलम्, व्युत्पत्तौ तु फलमौणादिकस्य, यथा-भवतुशब्दो “भातेर्डवतुः" [ उणा० ८८६. ] इति व्युत्पादितोऽपि सर्वादौ उदनुबन्धः पठितोऽव्युत्पत्तिपक्षार्थम् । प्रियपुमानिति-बहुत्वे वाक्यम्, एकत्वे तु "पुमनडुन्नौ०" [७. ३. १७३.] इति कच् स्यात् । ङोह स्व-पुवद्विकल्पेति-15 डीनित्यं ह्रस्व-पुवत्त्वयोश्च विकल्पः ।। ७३ ।। ओत औः ॥ १. ४. ७४ ॥ अोकारस्य श्रोत एव विहिते घुटि परे औकार आदेशो भवति । गौः, गावौ, गावः; द्यौः, द्यावौ, द्यावः; लुनातीति विच-लौः, शोभनो गौःसुगौः, एवम्-अतिगौ; प्रियद्यावी, अतिद्यावी, हे गौः !, हे द्यौः !, किंगौः,20 अगौः । श्रोत इति किम् ? चित्रा गौर्यस्य-चित्रगुः, चित्रगू। विहितविशेषणादिह न भवति-हे चित्रगवः ! । घुटीत्येव ? गवा, धवा ।। ७४ ।। न्या० स०-प्रोत औरिति । चित्रगुरिति-पत्र परत्वात् पूर्व ह्रस्वत्वे कृते पश्चाद् घुटि प्रोकाराभावाद् 'प्रोतः' इति वचनादौकारौ न भवति, वर्णविधित्वाच्च स्थानिवद्भावो नास्ति । अथ 'हे चित्रगो!' इत्यत्र प्रोकारस्य विद्यमानत्वाद् उभयोः स्थानिनो:25 स्थाने० इति न्यायेन सेर्व्यपदेशे सति प्राप्नोति कस्मान्न भवति ? उच्यते-यदा उकारव्यपदेशस्तदा सेरभावाद् यदा तु सेर्व्यपदेशस्तदा लाक्षणिकत्वान्न भवति ।। ७४ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy