SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ३१ 10 परस्मैधातवः २१८-२५४] स्वोपझं धातुपारायणम् ।। २३३ शौड गर्वे। तालव्यादिः । शौडति । शुशौड । ऋदित्त्वाद् गौ डे "उपान्त्यस्या-"४।२।३५॥ इति हस्वाभावे अशुशौडत् । उणादौ “कृ-श-प-पूग-" (उ० ४१८) इतीरे शौडीरः ॥ २३४ यौट्ट सम्बन्धे । सम्बन्धः श्लेषः । यौडति। युयौड । ऋदित्त्वाद् णौ डे "उपान्त्यस्या-" ४।२।३५। इति न हूस्वः, अयुयौडत् ॥ २३५ मे २३६ ग्रेड २३७ म्लेड २३८ लोड २३९ लौट्ट उन्मादे । मेडति, प्रेडति, 5 म्लेडति, लोडति, लौडति । ऋदित्त्वाद् ह्रस्वाभावे अमिमेडत् , अमिग्रेडत् , अमिम्लेडत् , अलुलोडत् , अलुलौडत् । शौड्रादयो लोडवर्जाष्टान्ता इत्यन्ये ॥ २४० रोद्र २४१ रौद्र २४२ तौड़ अनादरे। रोडति। रुरोड । ऋदित्त्वात् अरुरोडत् ॥ रौट्ट । रौडति । रुरौड । ऋदित्त्वात् अरुरौडत् ॥ तौड। तौडति । तुतौड। ऋदित्त्वात् अतुतौडत् ॥ २४३ कीड विहारे । क्रीडति । चिक्रीड । “क्रीडोऽकूजने" ३।३।३३। इत्यात्मनेपदम् , सक्रीडते, कूजने तु सक्रीडन्ति शकटानि । “अन्वाङ्-परेः" ३।३।३४। अनुक्रीडते, आक्रीडते, परिक्री. डते । ऋदित्त्वाद् डे न ह्रस्वः, अचिक्रीडत् । “आङः क्रीड-" ५।२।५१। इति घिनणि आक्रीडनशील आक्रीडी । ते क्रीडितम् । ते सेट्त्वात् "क्तेटो-" ५।३।१०६। इत्यः, क्रीडा॥ २४४ तुडू २४५ तूड २४६ तोड़ तोडने । तोडनं दारणम् । तोडति । तुतोड। ऋदित्वाद् 15 अतुतोडत् । दारणस्य हिंसाविशेषत्वाद् "हन्त्यर्थाश्च" इति चुरादित्वे तोडयति । संयुक्तडान्तोऽयमित्येके तुडति। उभयोर्लक्ष्यम् ___ "तुडत्यंहः सकलमचिरात्तोडयत्यश्रियं च" ॥ तूड । तूडति । तुतूड। ऋदित्त्वात् अतुतूडत् । क्ते सेट्त्वात् "क्तेटो-" ५।३।१०६। इत्यः, तूडा ॥ · २४७ हुड २४८ हूट्ट २४९ हट्ट २५० हौड गतौ । होडति, इडति, हूडति, होडति । 20 ऋदित्त्वात् अजुहोडत् , अजुहूडत् , अजुहूडत् , अजुहौडत् ॥ २५१ खोड.प्रतीपाते । गतावित्यनुवृत्तेर्गतिविषये प्रतीघाते । खोडति। ऋदित्त्वात् अचुखोडत् । अचि खोडः पङ्गुः । लत्वे खोला शिरस्त्रम् ॥ २५२ विड आक्रोशे । वेडति । विवेड । [उणादौ] "कुलि-पिलि-" (उ० ४७६) इति कित्याले विडालः॥ २५३ अड उद्यमे । अडति । व्यडति । अचि व्यडः । व्यापूर्वस्य व्याडः । लत्वे व्यालः ॥ २५४ लड विलासे । लडति । लत्वे ललति । जिहोन्मन्थने घटादित्वाद् णौ हूस्वे लडयति, अन्यत्र लाडयति, लत्वे लालयति । नन्द्यादित्वादने लडना ललना । अचि लडः। लडण् उपसेवा १ तोड्धा तोरूपाणि तुडधातुतुल्यानीति नाचार्येपोल्लिखितानीति ज्ञेयम् ॥ 25
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy