SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ [ ३६० आचार्यश्री हेमचन्द्रविरचिते [ धा० ३५४ द्वितीयं परिशिष्टम् 'सौत्रा धातवः ॥ १ स्तम्भू स्तम्भे' । स्तभ्नाति स्तम्नोति । ( " स्तम्भू० ३।४।७८ सूत्रे दर्शितः ) || " " " '२ तन्द्रा आलस्ये' । तन्द्राति । ( " शीश्रद्धा ० " ५।२।३७ सूत्रे दर्शितः ) || ३ fa ज्ञाने' । कयति । ( " जनिपणि० " उ० १४० सूत्रे दर्शितः) ॥ ' ४ पति पतने' । पतयति । ( " शीश्रद्धा ० " ५।२।३७ सूत्रे दर्शितः) | '५ गृही ग्रहणे' । गृहयति । ( " शीश्रद्धा ० "५|२| ३७ सूत्रे दर्शितः ) ॥ '६ चिरि हिंसायाम् ' । चिरिणोति । ( “चिरेरिटो भू च " सूत्रे दर्शितः) ॥ उ० १४९ '७ जुं वेगे' | जवति । ( " जनिपणि० " उ० १४० सूत्रे दर्शितः) ॥ गतौ' । क्रवते ॥ ' ८ क्रुडू '९ भू प्राप्तौ ' । भावयते भवते । ( " भूङः प्राप्तौ णिङ् " ३।४।१९ सूत्रे दर्शितः) ॥ '१० तर्क विचारे ' । तर्कति ॥ ' ११ कक्क १२ कर्क हासे । कर्केति । ( "कर्केशरुः " उ० ८१३ सूत्रे दर्शित: ) । ' १३ सिक सेवने ' | कति || ("पृषिरअिसिकि० " उ० २०८ सूत्रे दर्शितः) ।। ' १४ मर्क संप्रच्छने ' । मर्कति । ( " दिव्य विश्र० " ० १४२ सूत्रे दर्शितः) ॥ ' १५ चक्कि भ्रमणे ' । चङ्कते । ( " वाश्यसि० " उ० ४२३ सूत्रे दर्शितः) ॥ ' १६ मकि गतौ ' । मकते । ( " ककिमकि० " उ० २४५ सूत्र दर्शितः ) ॥ 1 ' १७ रिखि लिखेस्तुल्यार्थे ' । रेखति ॥ ' १८ कगे मिथःसंप्रहारे' । कगति । ( ' कगेवनू०" ४।२।२५ सूत्रे दर्शितः) ।। १९ अर्ध मूल्ये ' । अर्धति | ' २० मर्च शब्दे' | मर्चयति ( " मी - शलि० " उ० २१ सूत्रे दर्शितः) ॥ १. इद धातुपारायणे ये सौत्रा धातवः न संद्गृहिता: ते ग्रन्थान्तरेभ्य उद्धृत्य अत्र प्रदश्यते ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy