SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् -- - 'कण्ड्वादिधातवः ॥ १ कन्ड्ग गात्रविनामे कण्डूयति । २ महीङ् वृद्धचर्चयोः महीयते । ३ हणीङ् रोषे हृणीयते । ४ मन्तु रोषे वैमनस्ये च मन्तूयति । ५ असु मानसोपतापे अस्यति । वल्गु माधुर्यपूजयोः वल्गूयति । ७-८-९-१० वेङ् लाङ् वेट लाट धौत्ये अस्वप्ने पूर्वभावे च वेयते, लायते, वेट्यति, लाव्यति। ११ लिट् अल्पार्थकुत्सयोः लिव्यति । १२ लोट् दीप्तौ लोयति । १३-१४ इरज इरस इर्ष्यायाम् इरपति इरस्यति। १५ भिष्णज उपसेवायाम् मिष्णज्यति । १६ भिषज् चिकित्सायाम भिषज्यति । १७ उरस ऐश्वर्ये उरस्यति । १८ नन्द समृद्धौ नन्द्यति । १९ कुषुम क्षेपे कुषुभ्यति । २० संभूयस प्रभूतार्थे संभूयस्यति । २१-२२ इयस इसस ईर्ष्यायाम् इयस्यति, इसस्यति । २३ पुष्प सन्तोषे पुष्पति । २४ उपस प्रभातार्थे उपस्यति । २५ रेषा चित्र रेषायति । २६ पयस् प्रसवे पयस्यति । २७ वेला समयार्थे बेलायति । २८ चरण गतौ चरण्यति । २९ अगद औषधे अगवति । ३०-३१ तिरस तरण प्रसिद्धौ तिरस्यति, तरण्यति । ३२ दुवस परितापपरिचरणयोः टुवस्यति । ३३ कुसुम क्षेपे कुसुभ्यति । ३४-३५-३६ एला केला खेला विलासार्थे एलायति केलायति खेलायति । ३७ मेधा आशुग्रहणे मेधायति । ३८ मगध परिवेष्टने मगध्यति । ३९ समर युद्धे समयति । ४० सुख सुखीभवने सुख्यति । ४१ दुःख दुखीभवने दुःख्यति । ४२-४३ भुरण पुरण गतौ भुरण्यति पुरण्यति । ४४ भरण धारण-पोषण-युद्धेषु भरण्यति । ४५ चुरण चौर्यचेतनयोः चुरण्यति । ४६ इषध शरधारणे इषध्यति । ४७-४८ तन्तस पम्पस दुःखार्थो तन्तस्यति, पम्पस्यति । ४९ गद्गद वाक्यस्खलने गद्गद्यते । ५० तुरण स्वरायाम् तुरण्यति । ५१ सपर पूजायाम् सपर्यति ॥ १. इह धातुपारायणे ये कण्ड्वादिधातवः न संगृहिताः ते ग्रन्थातरेभ्य उदृत्य अत्र प्रदर्श्यन्ते॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy