SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ = आचार्यश्रीहेमचन्द्रविरचिते [पा० ३९६-. ' ३९६ अथण बन्धने च' । चकाराद् हिंसायाम् । मोक्षणे इत्येके । श्राथयति, श्रथति । अयं श्रन्थप हिंसार्थः इत्यन्ये, श्रन्थयति, श्रन्थति ॥ अथ दान्ताश्चत्वारः ॥ '३९७ पदिण भाषणे'। सन्देशने इत्यन्ये । वादयति, संवादयति । पक्षे इदिवादात्मनेपदे वदते । क्ये वद्यते । वद व्यक्तायां वाचि [ ११९९८ ], पदति । यजादित्वाद् य्वृति उद्यते ॥ - '३९८ छदम् अपवारणे' । छादयति, छदति । छदणू संवरणे [९।८८ ], . ऊर्जने घटादित्वाद् इस्वे छदयति ॥ __'३९९ आङः सदण गतौ' । आङः परः सद इत्ययं धातुः गतावर्थे युजादिः, आसादयति, आसीदति । आसदति इत्येके । अनुस्वारेचाटू इत्यन्ये, आसत्ता, आसात्सीत् । आङोऽन्यत्र सीदति, गतेरन्यत्र सीदति । पलं विशरणादौ [ ११९६६ ], असदत् ॥ - ४०० मृद सन्दीपने' । छर्दयति, छर्दति । "कृतवृत०" ४।४।५० इत्यत्र तदसाहचर्येण रुधादेरेव ग्रहणात् सादाविविकल्पाभावे छर्दिष्यति । ऐदिदयमित्येके । "डीयश्वि०" ४।४।६१ इति तयोर्नेट् कृष्णः, कृष्णवान् । ऊपी दीप्तिदेवनयोः [६८ ], कृन्ते, छृणत्ति ॥ अथ धान्तः ॥ '४०१ शुन्धिण शुद्धौ' । शुन्धयति, शुन्धते । अनिदिदित्येके, शुन्धति । ते शुन्धितम् । शुधंच शौचे [३।४० ], शुध्यति ॥ अथ नान्तौ ॥ : ४०२ तनूर्ण श्रद्धाघाते ' । श्रद्धोपकरणयोः इत्यन्ये । तानयति, तनति । क्त्वि अदित्वाद् वेट् , तान्त्वा, तनित्वा । वेट्न्वात् क्तयोर्नेट , नितान्तः, नितान्तवान् । " तन्व्यधि०" ५।११६४ इति णे तानः श्रद्धाहीनो जनः । तयि विस्तारे
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy