SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ २९९ ] धातुपारायणे चुरादयः (९) [ ३५१ अथ जान्ताश्चत्वारः ॥ - २८९ भाजण पृथकमणि' । भाजयति, विभाजयति, अबभाजत् । क्ते भाजितम् । क्त्वो यपि विभाज्य ॥ '२९० सभाजण प्रीतिसेवनयोः' । 'प्रीतिदर्शनयोरित्यन्ये । समाजयति । क्ये सभाज्यते । उ अससमाजत् । अनटि सभाजनम् ॥ '२९१ लज २९२ लजुण प्रकाशने' । लजयति, अललजत् ॥ - २९२ लजुण्' । उदिवाने लायति । लजुण भासार्थः [९।२१० ], लअयति । लज-लजु भर्सने [ ११५४-१५५ ], लजति, लअति ॥ अथ टान्ताः सप्त ॥ '२९३ कूटण दाहे ' । आमन्त्रणेऽपीत्येके। कूटयति डे अचुकूटत् । अचि कूटम् ॥ '२९४ पट २९५ वटण ग्रन्थे । ग्रन्थो वेष्टनम् । पटयति रज्जुम् , वेष्टयतीत्यर्थः । एवं वटयति । विभाजनेऽप्ययमित्यन्ये । उ अपपटत् , अववटत् । पट गतौ [ १११९५ ], पटति । पटण भासार्थः [ ९।२१२ ], पाटयति । वट वेष्टने [१३१७६ ], वटति । णिगि परिभाषणे घटादित्वाद् हुस्वे वटयति । वटुण विभाजने [ ९२९९ ], वण्टयति ॥ '२९६ खेटण भक्षणे' । खेटयति । उ अचिखेटत् । णके खेटकं फलकः, अलि खेटो ग्रामः । “णिवेत्ति०" ५।३।१११ इत्यने आखेटना । नायं खेटः, खेड इति देवनन्दी, खेडयति । खिट उत्त्रासे [१११७८ ], खेटति, अचीखिटत् ।। ___ '२९७ खोटण क्षेपे' । खोटयति । डे अचुखोटत् । अलि खोटः । डान्तोऽयमिति देवनन्दी, खोडयति । दान्त इत्यन्ये, खोदयति ॥ '२९८ पुटण संसर्गे'। पुटयति । डे 'अपुपुटत् । पुटत् संश्लेषणे [५।१२७], पुटति । पुटण भासार्थः [ ९।२१३], पोटयति ॥ '२९९ वटुण विभाजने ' । उदिवाने वण्टयति । वण्टापयतीत्यप्येके । बटु विभाजने [ ११२०५], वण्टति ॥ १. प्रीतिदर्शने इति क्षीरस्वामी, (क्षी. त. पृ. ३१६) ॥ २. खेड इति दौर्गाः, (क्षी. त. पृ. ३१४)॥ ३. क्षीरस्वामी अपि, (क्षी. त. पृ. ३१४)॥ ४. अ पुटत् इति मु० ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy