SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ [ ३३३ २४२ ] धातुपारायणे चुरादय: ( ९ ) ' २३६ महुणू ' । मंहयति । अन्यत्र बहु महुहू वृद्धौ [ १८७३-८७४ ], हते मंहते । लोकृतदयः स्वार्थे णिचमुत्पादयन्ति मासार्थाश्चेति पारायणम् । भासयति दिशः, दीपयति, इन्धयति, प्रकाशयति । गणान्तरपाठस्तु एषामात्मनेपदादिकार्यार्थः ॥ अथात्मनेपदिनः तत्रोदन्तः || 64 नेपदे यावयते धर्म जाल्मः । युक्कू मिश्रणे [ २।२२], यौति । युजिरयमित्येके, योजयति ॥ २३७ युणि जुगुप्सायाम् । इदिखाद् " इङितः ० " ३।३।२२ इति आत्मय एच्चा० " ५।१।२८ इति ये याव्यम् । अन्यत्र युंगूस बन्धने [ ८२६] युनीते, युनाति । अथ ऋदन्तः ॥ । विज्ञापने इत्येके । गारयते । अन्यत्र गृत् निगरणे [ ८|३१ ] गृणाति । कृणीति चन्द्र:, कारयते । किरति ॥ 4 ' २३८ गुणि विज्ञाने ' [ ५/२१ ], गिरति । गुशू शब्दे अन्यत्र कृत् विक्षेपे [ ५/२० ], अथ चान्तः ॥ 6 २३९ वश्चिपू प्रलम्भने ' । प्रलम्भनं मिथ्याफलाख्यानम् । वञ्चयते । " णिवेत्ति० " ५।३।१११ इत्यने वञ्चना | अन्यत्र वञ्चू गतौ [ १ १०६ ], वञ्चति । इदवादेव णिजन्ताद् आत्मनेपदे सिद्धे " प्रलम्भे गृधिवच्चेः " ३२३३८९ इति तद्विधानं णिगन्ताद्फलवत्कर्त्रर्थमित्येके || अथ टान्तः ॥ 4 1 २४० कुटि प्रतापने । कोटयते, उत्कोटयते । अन्यत्र कुटत् कौटिल्ये [ ५।११२ ], कुटति ॥ अथ दान्तौ ॥ 6 २४१ मदणू तृप्तियोगे ' । तृप्तिशोधने इत्यन्ये' । तृप्तेः शोधनं संपत्तिः । मादयते । अन्यत्र मदे हर्षे [ ३३९३ ], माद्यति । हर्षग्लपनयोः घटादित्वाद् णिगि स्वे, मदयति ॥ 4 २४२ विदिणू चेतनाख्यान निवासेषु । वेदयते सुखम् चेतयते इत्यर्थः । आवेदयते धर्मम्, आख्यातीत्यर्थः । वेदयते गृहम् निवासं करोतीत्यर्थः । ↑ १. क्षीरस्वामी (क्षी. स. पू. २९७ ) ॥ ܕ
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy