SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३३२] आचार्यश्रीहेमचन्द्रविरचिते [N०२२१ % 3D अथ पान्तात्रयः ॥ '२२१ गुप' । गोपयति । अन्यत्र गुपौ रक्षणे [ १।३३२ ], "गुपौधूप." ३।४।१ इत्याये गोपायति ॥ ' २२२ धूप' । धूपयति । अन्यत्र धृप संतापे [ ११३३४ ], धूपायति ॥ — २२३ कुप' । कोपयति । अन्यत्र कुपच् क्रोघे [ ३।४८ ], कुप्यति ॥ अथ वान्तः ॥ • २२४ चीव' । चीवयति । अन्यत्र चीग् अषीवत् [ ११९२१ ]. चीवते वीवति ॥ अथ शान्तावुदितौ च ॥ — २२५ दशु' । दंशयति । अन्यत्र दश दशने [ ११४९६ ], दशति ॥ ' २२६ कुशु' । कुंशयति । अन्यत्र कुंशात ॥ अथ सान्ताश्चत्वार उदितश्च ॥ '२२७ प्रसु' । सयति । अन्यत्र सति ॥ * २२८ पिसु' । सियति । अन्यत्र सिति ।। * २२९ कुसु' । कुंसयति । अन्यत्र कुंसति ।। - २३० दसु' । दसयति । अन्यत्र दसति ।। अथ हान्ताः षट् वर्हवल्हौ मुक्त्वा उदितश्च ॥ * २३१ वर्ह' । वहयति । अन्यत्र वहि प्राधान्ये [ ११८६२ ], वहते ॥ * २३२ वृहु' । वृहयति । “णिवेत्ति० " ५३।१११ इत्यने वृंहणा । अन्यत्र वृहु शब्दे च [११५६० ], वृंहति ।। — २३३ वल्ह' । वल्हयति । अन्यत्र वल्हि प्राधान्ये [ ११८६३ ], वल्हते ॥ ' २३४ अहु' । अंहयति । अन्यत्र अहुङ् गतौ [ ११८५८ ], अंहते ॥ :: २३५ बहु' । वहयति ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy