SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३३०.] आचार्यश्रीहेमचन्द्रविरचिते [ धा० २१२ २१२ पट, २१३ पुट, २१४ लुट, २१५ घट, २१६ घटु, २१७ वृत, २१८ पुथ, २१९ नद, २२० वृध, २२१ गुप, २२२ धूप, २२३ कुप, २४ चीव, २२५ दशु, २२६ कुशु, २२७ सु, २२८ पिसु, २२९ कुसु, २३० दसु, २३१ बर्ह, २३२ घृहु, २३३ वल्ह, २३४ अहु, २३५ वहु, २३६, महुण भासार्थाः । लोकयति, विलोकयति । ऋदिचाद् “उपान्त्यस्य०" ४।२।३५ इति हम्वाभावे अलुलोकत् । अन्यत्र लोकङ् दर्शने [ ११६१२], लोकते ॥ . २०१ तर्क' । तर्कयति । “युवर्ण० " ५।३।२८ इत्यलि तर्कः, वितर्कः । ते तर्कितः । गणान्तरेषु अपठिता अन्यत्र दण्डके पाठाद् धातव एवेति अर्थान्तरे, तर्कति ॥ अथ 'घान्तौ ॥ २०२ रघु २०३ लघु' । उदित्त्वाने रवयति, लङ्घयति । अन्यत्र रघुड़ लघु गती [ ११६३७-६३८ ], रडते, लवते ॥ . . अथ चान्तः ॥ २०४ लोच' । लोचयति, आलोचयति । ऋदित्वाद् " उपान्त्यस्य." ४।२।३५ इति हस्वाभावे अलुलोचत् । अन्यत्र लोच दर्शने [ १६४६ ], लोचते ॥ अथ छान्तः ॥ २०५ विछ' । " स्वरेभ्यः" ११३।३० इति द्वित्वे विच्छयति । अन्यत्र विछत गती [ ५।२९ ], " अशवि ते वा " ३।४।४ इति वा ये विच्छायति, विच्छति ॥ .... अथ जान्ताः षड् उदितश्च ॥ '२०६ अजु' । अञ्जयति । अन्यत्र अौष व्यक्त्यादौ [ ६।१६ ], व्यनक्ति ॥ २०७ तुजु' । तुप्रयति । तुजु बलने च [११६२ ], तुअति ।। . “२०८ पिजु' । पिअयति । अन्यत्र विजुकि संपर्चने [ २।५२], पिङ्क्ते ।। * २०९ लजु' । लायति । अन्यत्र लजु भर्त्सने [ १।१५५ ], लचति ॥ १. धान्तौ इति मु०॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy