SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ LIN 89665454LLCLCLCLCLCLirikLETELELELCELELELEITTEICICICLE E E111115151EFELEMEEनागराताराना HLESEASEASEZAARAKSHAMATAR I TMANASAMAJORJASAJASTRJASRIGAWONCLE निजानन्दश्री प्राप्तुकामा भवन्तः, तदानीं गुरोः पादमूलं श्रयध्वम् । अनन्तं शिवं च प्रयातातिशीघ्रम् , नमामि त्रिधा श्रीगुरुं भद्रसरिम् ॥ ६ ॥ गुरोः वर्गवासश्च डीसानगर्यो, चतुर्युक्शतायुप्रकृष्टं गतस्य । । प्रशान्तै रसैः पूरितं पूर्णकाम, नमामि त्रिधा श्रीगुरुं भद्रसरिम् ॥ ७ ॥ यदीयं मनस्त्यागवैराग्यपूतं, मुखं सौम्ययुक् शारदं पूर्णचन्द्रम् । सुधास्पर्धिनी वाग् यदीया सुमिष्टा, नमामि त्रिधा श्रीगुरुं भद्रमरिम् ॥ ८ ॥ गुणाः प्रस्तुताः भद्रसरेः सुवर्णाः, भुजङ्गप्रयातेन वृत्तेन युक्ताः । स्मरन्ति प्रभाते सुभक्त्या च ये ते, लभन्तेऽरविन्द श्रियं शंप्रमृताम् ॥ ९ ॥ नवधा ब्रह्मगुप्ताय, प्राप्ताय शमसम्पदम् । सिद्धान्तमातृभक्ताय, भद्राय गुरवे नमः ॥ १० ॥ XLCLLLCCCCCCCCCCLCICICLCLCLCLCICICCICIELECCICICICICIC WERESHEETHEATERALLEL F IELUALI
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy