SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ LCLCLCLCLCLCLCLCLCLCLCICICICICICILIETILCICIELETCIEPICCICICLEICH पिपईजी NIPR-1-1-1-1-1-1-1-1-1-1-1-1-1-1-1-1 -1 पूज्यपाद-सङ्घस्थविर-आचार्यदेवेश श्रीमद् विजयभद्रसूरीश्वरसद्गुरूणां स्तुत्यष्टकम् रचयिता : विद्वद्वर्यः पूज्यमुनिवर्यः अरविन्द विजयः ULLSLSLLF6464545454545454545454545454545454545! क्षमामार्दवादौ खलु प्राप्तसिद्धि, सदातोक्तिसंस्मारणे संप्रलग्नम् । तपःपूतगात्रं सुवात्सल्यमूर्ति, नमामि त्रिधा श्रीगुरुं भद्रमरिम् ॥ १ ॥ पुरं पावितं जन्मना राजधन्यं, कुलं द्योतितं प्राक्तनैः पुण्यदीपैः । खरत्ने पुनर्नन्दचन्द्रे सुयोगे, नमामि त्रिधा श्रीगुरुं भद्रसरिम् ॥ २ ॥ व्रताकासयाऽभिग्रहा भीष्मपाल्याः, कृता येन शान्तात्मना स्वान्तशुद्धौ । परित्यक्तवान् मर्त्य भोगांस्ततो यः, __ नमामि त्रिधा श्रीगुरुं भद्रपरिम् ॥ ३ ॥ उदासीनभोगश्च वैराग्यमग्नः, प्रभुभक्तिलीन: पुना राजमान्यः । • अगृह्णद् व्रतं बन्धुभार्यासमेतः,, __नमामि त्रिधा श्रीगुरुं भद्रमरिम् ॥ ४ ॥ पुराणेषु तीर्थेषु यात्राः पवित्राः, महासङ्घसाधं घनाश्चक्रिवान् यः । पुन नबिम्बप्रतिष्ठा विशुद्धाः, नमामि त्रिधाश्री गुरुं भद्रपरिम् ॥ ५ ॥ StettettCLEILLEUCGLUG 2LLLLLLLLSLLLLLLCLCLCLCLCLLICICICIELLITETIT 2 1 1 121131315131513151EMENSTEIFIFTIFIE
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy