SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २०८ ] आचार्यश्री हेमचन्द्र विरचिते [ धा० २६ २।३।१५ इति षत्वे सिष्णासविषति । घटादिश्यमित्यके, तन्मते णौ ह्रस्वे सिष्णसयिषति । ष्णुस अदने इति द्रमिलाः, स्नुष्यति, सुष्णोस ॥ '२७ क्नमूच हूवृतिदीप्त्योः ' । हूवृतिः - कौटिल्यम् । वनस्यति, चक्नास, वनसिता । ऊदित्वात् क्त्व वेट्, कनसित्वा, क्नस्त्वा । वेटत्वात् क्तयोर्नेटू, क्नस्तः, वनस्तवान् । अचि " चिक्लिद० " ४।१।१४ इति निपातनात् चक्नसः | ,, 44 ' २८ त्रसैच भये ' । भ्रास - भ्लास ० ३ | ४ | ७३ इति वा श्ये त्रस्पति, पक्षे " कर्तर्यनद्भ्यः ० " ३३४।७१ इति शवि त्रसति तत्रास। " भ्रम० " ४।१।२६ इति वा त्वे द्वित्वाभावे च सतुः, त्रेसुः । थवि “ " स्क्रसृवृ० ४|४|८१ इात इटि सिथ, पक्षे तत्रसतुः, तत्रसुः, तत्रसिथ । त्रसिता, त्रसित्वा । ऐदिवात् तयोर्ने, त्रस्तः, त्रस्तवान् । " त्रप्ति- गृधि० " ५/२/३२ इति वनुः, त्रसनशीलः । स वारणे [ ९ । १९३ ] त्रासयति || 4 ܕܐ २९ प्युसच दाहे ' प्युस्यति, पुष्योस, प्योसिता, प्युमितः ॥ अथ हान्ता सेटौ च ॥ " ३० प६ ३१ बुहच् शक्तौ ' । " षः सो० ” २ ३ ९८ इति सत्वे सति । परि-नि- विपूर्वस्य " असोङ० ” २।३।४८ इति पत्वे परिषद्यति निषह्यति, विषअनादेशादे: ० " ४|१|२४ इति एत्वे द्वित्वाभावे च सेहतुः, 66 द्यति । ससाद | सेहुः | सहिष्यति || 1 46 ' ३१ पुहच् पः सो० " २।३।१५ इति षत्वे २३९८ इति सत्वे सुह्यति । षोपदेशत्वात् सोहिता, सुहितः, सुहितवान् । " तृप्तार्थ ० " ३।११८५ इति षष्ठीसमासप्रतिषेधात् फलानां सुहितः । तृप्तौ 44 नाम्यन्तस्था० सुषोह अयमित्येके || अथ दिवाद्यन्तर्गणः पुषादिः परस्मैपदी एवं । तत्रापि प्रसिद्धयनुरोधाद् आदौ - • ३२ पंच पुष्टौ । अकर्मकोऽयम् पुष्यति । पुष्यादित्वादङि अपुषत् । 1 66 कुप्यभिद्योध्य० ५११३९ । स्वस्नेहन ० पुपोष । अनुस्वारेच्चान्नेटू, पोष्टा, पुष्टः पुष्ट्वा । इति निपातनात् क्यपि पुष्यन्त्यस्मिन्नर्थाः इति पुष्यः इति णमि स्वपोषं पृष्टः; एवं गोपोषम् । पुष पुष्टौ पुष्टौ [ ८/५७ ] पुष्णाति । पुषण धारणे [ ९।१८८ ] पोषयति ॥ ५/४/६५ [ १।५३६ ], पोषति । पुषशू, १. ष्णुस अदर्शने इति द्रमिडाः इति क्षीरतरङ्गिण्याम् ( क्षो. त. १९८ ) ॥ " " ܕܪ
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy