________________
२०८ ]
आचार्यश्री हेमचन्द्र विरचिते [ धा० २६
२।३।१५ इति षत्वे सिष्णासविषति । घटादिश्यमित्यके, तन्मते णौ ह्रस्वे सिष्णसयिषति । ष्णुस अदने इति द्रमिलाः, स्नुष्यति, सुष्णोस ॥
'२७ क्नमूच हूवृतिदीप्त्योः ' । हूवृतिः - कौटिल्यम् । वनस्यति, चक्नास, वनसिता । ऊदित्वात् क्त्व वेट्, कनसित्वा, क्नस्त्वा । वेटत्वात् क्तयोर्नेटू, क्नस्तः, वनस्तवान् । अचि " चिक्लिद० " ४।१।१४ इति निपातनात् चक्नसः |
,,
44
' २८ त्रसैच भये ' । भ्रास - भ्लास ० ३ | ४ | ७३ इति वा श्ये त्रस्पति, पक्षे " कर्तर्यनद्भ्यः ० " ३३४।७१ इति शवि त्रसति तत्रास। " भ्रम० " ४।१।२६ इति वा त्वे द्वित्वाभावे च सतुः, त्रेसुः । थवि “ " स्क्रसृवृ० ४|४|८१ इात इटि सिथ, पक्षे तत्रसतुः, तत्रसुः, तत्रसिथ । त्रसिता, त्रसित्वा । ऐदिवात् तयोर्ने, त्रस्तः, त्रस्तवान् । " त्रप्ति- गृधि० " ५/२/३२ इति वनुः, त्रसनशीलः
। स वारणे [ ९ । १९३ ] त्रासयति ||
4
ܕܐ
२९ प्युसच दाहे '
प्युस्यति, पुष्योस, प्योसिता, प्युमितः ॥ अथ हान्ता सेटौ च ॥
"
३० प६ ३१ बुहच् शक्तौ ' । " षः सो० ” २ ३ ९८ इति सत्वे सति । परि-नि- विपूर्वस्य " असोङ० ” २।३।४८ इति पत्वे परिषद्यति निषह्यति, विषअनादेशादे: ० " ४|१|२४ इति एत्वे द्वित्वाभावे च सेहतुः,
66
द्यति । ससाद | सेहुः | सहिष्यति ||
1 46 ' ३१ पुहच् पः सो० " २।३।१५ इति षत्वे
२३९८ इति सत्वे सुह्यति । षोपदेशत्वात् सोहिता, सुहितः, सुहितवान् । " तृप्तार्थ ० " ३।११८५ इति षष्ठीसमासप्रतिषेधात् फलानां सुहितः । तृप्तौ
44
नाम्यन्तस्था०
सुषोह
अयमित्येके ||
अथ दिवाद्यन्तर्गणः पुषादिः परस्मैपदी एवं ।
तत्रापि प्रसिद्धयनुरोधाद् आदौ -
• ३२ पंच पुष्टौ । अकर्मकोऽयम् पुष्यति । पुष्यादित्वादङि अपुषत् ।
1
66
कुप्यभिद्योध्य० ५११३९
।
स्वस्नेहन ०
पुपोष । अनुस्वारेच्चान्नेटू, पोष्टा, पुष्टः पुष्ट्वा । इति निपातनात् क्यपि पुष्यन्त्यस्मिन्नर्थाः इति पुष्यः इति णमि स्वपोषं पृष्टः; एवं गोपोषम् । पुष पुष्टौ पुष्टौ [ ८/५७ ] पुष्णाति । पुषण धारणे [ ९।१८८ ] पोषयति ॥
५/४/६५ [ १।५३६ ], पोषति । पुषशू,
१. ष्णुस अदर्शने इति द्रमिडाः इति क्षीरतरङ्गिण्याम् ( क्षो. त. १९८ ) ॥
"
"
ܕܪ