________________
१६८
आचार्यश्रीहेमचन्द्रविरचिते [ धा० १८वेनिः-व्याधि दी च । वेणुः इति तु " अजिस्था० " ( उ० ७६८ ) इति णौ अजेः । “अस्" ( उ० ९५२) इति असि वयः । प्रज्ञाद्यणि वायसः ॥
___ अथोदन्ता दश ॥ . १९ ग्रंक अभिगमे' । " उत औ० " ४।३।५९ इति औः, द्यौति, द्युतः, धुवन्ति, दुद्याव । थवि “सृजि-दृशि०" ४।४।७८ इति वेटि दुयोथ, दुधविथ । अनुस्वारेच्चान्ने, द्योता, द्योतुम् । यङि दोधूयते । यङ्लुपि दोद्योति, दोद्यवीति । वनि सुद्योवा, क्वनिपि सुद्युत्वा, विचि द्यौः । “य एच्चातः " ५।१।२८ इति ये, " श्यक्ये " १।२।२५ इत्यवि च द्यव्यः । " उवर्णा० " ५।१।१९ इति ध्यणि द्याव्यम् अवश्यम् । उणादौ " द्रुभ्याम् " ( उ० ७४४ ) इति डिदुः, द्युः । " घुगमिभ्यां डोः" ( उ० ८६७ ) द्यौः ॥
२० पुंक प्रसवैश्वर्ययोः' । “पः सो." २।३।९८ इति सत्वे "उत औ०" ४।३।५९ इत्यौत्वे च सौति, सुतः, सुवन्ति । षोपदेशत्वात् "नाम्यन्तस्था०" २।३।१५ इति षत्वे सुषाव । अनुस्वारेचान्नेट, सोता, सोतुम् । अपोपदेशोऽयमित्येके सुसाव । उणादौ " सुसितनि०" ( उ० २०३) इति ते वा दीर्घ च सुतः पुत्रः, सूतः सारथिः । “युसुकु०" (उ० २९७ ) इति पे ऊत्वे च सूपः । सु प्रसवैश्वर्ययोः (१११७ ) सवति । पुंगटू अभिषवे (४१) सुनोति ॥ . '२१ तुक् वृत्तिहिंसापूरणेषु' । " उत औ० " ४।३।५९ इति औत्वे तौति ।
" यतुरुस्तो० ॥ ४॥३॥६४ इति ईति तवीति; तुतः, तुवन्ति, तुताव । अनुस्वारेवान्नेट , तोता तोतुम् । उणादौ 'भीणशलि." (उ० २१) इति के तोकम् अपत्यम् । “ घुयुहि० " ( उ० २४ ) इति के दीर्थे च तूक: उपस्थो गिरिश्च । " युसुकुरु० " ( उ० २९७ ) इति पे ऊत्वे च तूपः आयतनविशेषः ।
'२२ युक मिश्रणे ' । यौति, युतः, युवन्ति, युयाव । थवि " स्क्रसृवृ० " ४।४।८१ इति इटि युयविथ, यविता, यवितुम् । सनि " ग्रहगुह० " ४।४।५९ इति इडभावे प्राप्ते तदपवादे " इवध० " ४।४।४७ इति वा इटि " ओजान्तस्था०" ४।१।६० इति पूर्वस्येत्वे यियविषति । पक्षे युयूषति । वेटत्वात् क्तयोर्नेट, युतः, युतवान् । “ आसुयु० " ५।१।२० इति यापवादे घ्यणि याव्यम् । नन्द्याधने यवनः । मनि सुयोमा । वनि सुयोवा । विचि सुयोः । विपि सुयुत् । “ युवर्ण० " ५।३।२८ इत्यलि यवः । प्रज्ञाद्यणि यावः अलक्तकः । स्वार्थ के यावकः ।