________________
७४
आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे श्वि-" १।३।१०८। इति दीर्घ ऊयते । अनुस्वारेत्त्वाद नेट् , ओता ओतुम् । सनो "नामिनोऽनिट" ४।३।३३। इति कित्त्वाद्गुणाभावे "स्वर-हन्-" ४।१।१०४। इति धातोर्दीधै सनो द्वित्वे ऊषिषते । क्तयोः उतः उतवान् । णिगि आवयति। "युवर्ण-" ५।३।२८। इति अलि अवः । उणादौ "म्वरेभ्य
इ:" (उ०६०६) अविः॥ कुंङ् । कवते । चुकुवे । कोता। कोतुम् । “न कवतेर्यङ:"४।१।४७। । इति कस्य चत्वप्रतिषेधात् कोकूयते खरः । तिनिर्देशाद् यङ्लुपि चत्वप्रतिषेधाभावात् चोकोति। उणादौ
"कु-पू-समिणभ्यश्चट् दीर्घश्व" (उ० ११२) कूचो हस्ती, कुची चित्रोपकरणम् । “यु-सु-कु-" (उ० २९७) इति पे ऊत्वे च कूपः । "ऋच्छि-चटि-" (उ० ३९७) इति अरे कवरो वर्णः, कबरी वेणिः । “नी-मी-" (उ० ४४३) इति वरटि दीर्घ च कूवरः । "स्वरेभ्य-" (उ० ६०६)
इति इः, कविः । कुंक् शब्दे कौति, चोकूयते । कुंङ्कूङ् शब्दे कुवते, चोकूयते ॥ गुंङ् । 10 अयमव्यक्ते शब्दे इत्येके । गवते । जुगुवे । अनुस्वारेत्त्वाद् नेट् , गोता गोतुम् । उणादौ "शुभि
गृहि-" (उ० ३५) इति किति आके गुवाकम् । “मवाक-" (उ० ३७) इति निपातनात् आके गूवाकम् । “हु-या-मा--" (उ० ४५१) इति त्रे गोत्रम् । "मृदि-कन्दि-" (उ० ४६५) इति अले गवलम् । दीर्घान्तमेनं परस्मैपदिनं पुरीपोत्सर्गे केचिदधीयते । गवति । गुंह पुरीपोत्सर्गे गुवति,
गुता, शुतुम् ॥ घुङ् । घवते । जुघुवे । अनुस्वारेत्त्वाद् नेट् , घोता घोतुम् । उणादौ "घु-यु16 हि--" (उ० २४) इति के दीर्थे च चूकः ॥ झुन्छ । डवते । बुडवे। यडि ओडूयते। अनुस्वारेत्त्वाद् नेट् , ङोता डोतुम् । “इत्येके ।।
५९४ च्युङ ५९५ ज्युङ् ५९६ जुंङ् ५९७ मुंङ् ५९८ प्लुङ् गतौ । पञ्चाप्यनिटः । च्यवते । चुच्युवे । णिगि च्यावयति । णौ सनि "श्रु-सु-" ४।१।६१। इति वा ओरित्वे चिच्यावयिषति
चुच्यावयिषति । णौ डे सन्धद्भावात् अचिच्यवत् अचुच्यवत् । अनुस्वारेत्त्वाद् नेट , च्योष्यते । च्युतः 20 च्युतवान् । “नन्दादिभ्यः" ५।१।५२। इति अने च्यवनः ॥ ज्युङ् । ज्यवते । जुज्युवे । अनु
स्वारेत्त्वाद नेट् , ज्योता । उणादौ “मवाक-श्यामाक-" (उ० ३७) इति आके निपातनात् ज्योन्ताकं स्वेदगृहम् ॥ जुहू । जवते। जुजुवे । अनुस्वारेत्त्वाद् नेट् , जोता। "भूषा-क्रोधार्थ-"५।२।४२। इति अने जवनशीलो जवनः । “प्रात्सू-जोरिन्" ५।२।७१। प्रजवनशीलः प्रजवी। “दिद्युद्-" ५।२।८३।
इति निपातनात् क्विपि जू: पिशाचः, जुवौ जुवः । "युवर्ण-" ५।३।२८। इति अलि जवः । “साति25 हेति-"५।३।९४। इति निपातनात् क्तौ जूतिः। सौत्रोऽप्ययम् , जवति ॥ श्रृंङ । प्रवते । पुपुवे।
अनुस्वारेत्त्वाद् नेट् , प्रोता । णौ फलवत्कर्तर्यात्मनेपदापवादे "चल्याहारा-" ३।३।१०८। इति परस्मैपदे प्रावैयति । णौ सनि "श्रु-सु-" ४।१।६१॥ इति वा ओरित्वे पिप्रावयिषति पुप्रावयिषति । णौ के सन्वद्भावात् अपिप्रवत् अपुप्रवत् । “प्र-सू-वो-" ५।१।६९। इति अके साधु प्रवते प्रवकः ।
१ उकारस्य ॥ २ यद्यपि जवनः सुं वेगे इति सौत्रेण सिध्यति तथापि अत्रोल्लेखात् जुंङ् गतौ इत्यस्यापि भवति, अत्राथें हेमहंसगणयोऽपि तथैव पठनादनुकूलाः ॥ ३ प्रापयतीत्यर्थः ।।