SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७ शकुनानि समस्तानि स्वप्ने दृष्टानि मानवैः । शुभानि स्युः सुखदानि दुःखदान्यशुभानि तु ॥३६॥ वाचामगोचरं यत्स्या-दचिन्त्यं यन्मनोरथैः । पूर्वपूर्व भवाभ्यस्तं दृश्यते स्वप्नगं हि यत् ॥३७।। चिन्ताप्रकोपाद्यभावे यत्स्वप्नं दृश्यते नरैः। तत्सर्व सफलं बुद्ध्या व्याख्येयं शास्त्रधीमता ॥३८॥ अपरः स्वप्नविचारः कथं शास्त्रे निबद्धथते । यावान पूर्व विनिर्दिष्ट-स्तावानवोदितो मया ॥३॥ शेषं शकुनयच्छास्त्र-बुद्धिमादाय बुद्धिमान् । व्याकरोतु यथाबुद्धि यथोचित्याच्छुभाशुभम् ।।४०॥ इति रुद्रपल्लीयगच्छे श्रीवर्धमानसूरिकृते स्वप्नप्रदीपेस्वात्मावबोधजस्वप्नाधिकारेऽशुभस्वप्नविचार चतुथ उद्योतः समाय: ।।४।। ॥ अथ शुभाशुभविचारः पञ्चम उद्योतः ॥ स्वप्नानन्तरकर्तव्यं कथयामि यथाविधि । किं कर्तव्यं शुभे स्वप्ने विरुद्ध क्रियते च किम् ॥ १॥ प्रकोपचिन्तानिमुक्तः स्वप्नं दृष्ट्वा शुभं नरः । प्रबुद्धो यस्तु जीवेति जय नन्देतिवाङ्मुखः ॥ २॥ For Private and Personal Use Only
SR No.034248
Book TitleSwapna Pradip Shakun Saroddhar
Original Sutra AuthorN/A
AuthorVardhamansuri, Manikyasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1982
Total Pages91
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy