SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुःखं विदेशगमने राजदण्डे दरिद्रता । नीचकर्मादिकरणे किश्चिद् दुःखं स्वकर्मजम् ॥२६॥ वल्मीकारोहणेक्ष्वेण्डभयं नियतमादिशेत् । रक्तस्य पतने हानिः श्रीनाशो मलवान्तितः ।।२७।। भक्ष्ये श्वाने(शनि) शृगाले च वानसे वानरेऽपि च । स्वप्ने शय्यां समायाते रोगो मृत्युश्च संकटम् ॥२८॥ रक्षोवतालभृतेषु देशय्यागतेषु च । आपन्मरणमादेश्यं छिद्र सूर्यभूवोमृतिः ॥२६।। नेत्रश्रवणयो शे मनोमोहा प्रजायते । विवरादिप्रवेशश्च निधिलामोज्झितोऽशुभः ॥३०॥ मुद्रावजितताम्रायः-सीसवंगादिलाभतः व्ययसायस्य नैष्फल्यं स्वप्ने कथितमुत्तमै ॥३१॥ रोगोत्पत्तौ मनोदुःखं नखनाशे दरिद्रता । शिरोवस्त्रादिपतने भवेदरिपराभव: ॥३२॥ अथान्यधातनास्पापं कार्यभङ्गः स्वपातनात् । देहे शल्यप्रवेशे तु शुलं नाडीव्रणं दिशेत् ॥३३॥ कौलीनं निष्फले चौर्य रोगोऽप्यङ्गारभक्षणे । मृतकादिसमाकर्षे भवेद्मणादिघातनम् ॥३४॥ काष्ठमारे समानीते गृहदाहो न संशयः । इत्याद्यशुभदाः स्वप्ना विबुधैः परिकीर्तिताः ॥३॥ For Private and Personal Use Only
SR No.034248
Book TitleSwapna Pradip Shakun Saroddhar
Original Sutra AuthorN/A
AuthorVardhamansuri, Manikyasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1982
Total Pages91
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy