SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रासादगृहवृक्षाद्रि-भृगुपातात्कुल क्षयः। यशोधनक्षयं विन्या-देतेभ्योऽप्यवरोहतः ॥६॥ सङ्क्लेशः स्याद् घृतपासे सङ्कटं जलमजने । जलस्नाने मुण्डने च हानिरेव सुनिश्चिता ॥७॥ तैलाभ्यङ्गे महारोगो, दुर्बुद्धिस्तैलपानतः । पाषाणक्षीरकटुक-तिलभक्षणतो मृतिः ॥८॥ अङ्गारास्थिगुडानां च भक्षणे स्यादरिद्रता । मालिन्यं मलिने वस्त्रे नग्ने वै दुःखिता ध्रुवम् ॥६॥ पिष्टपवादिकलेंपै-दुष्कर्मकरणं भवेत् । परस्य शरणप्राप्तौ निर्देष्टव्यं महाभयम् ॥१०॥ दहने मूत्रणे छदौं रोगोत्पत्तिलघीयसी । शिरच्छेदे पदभ्रशो पाहुच्छेदेऽप्यवीर्यता ॥११॥ शस्त्रस्य देहविशने विज्ञेयं वैरिणश्छलम् । देहे वा व्यसने वापि छत्रे वा वाहनेऽपि वा ॥१२॥ कज्जलादिप्रलेपेन महामालिन्यमादिशेत । छत्रभङ्गे भूमिकम्पे निर्घाते ग्रहणेऽपि च ॥१३॥ दिग्दाहे स्वप्नसम्भूते पृथिव्यां स्यादुपद्रवः । दुर्भिक्षमनुज्वलने विपद्वाहनभङ्गतः ॥१४॥ कृष्णं कृष्णपरीवारं लोहदण्डधरं नरम् । यदा स्वप्ने निरीक्षेत मृत्युर्मासस्त्रिभिस्तथा ॥१५॥ For Private and Personal Use Only
SR No.034248
Book TitleSwapna Pradip Shakun Saroddhar
Original Sutra AuthorN/A
AuthorVardhamansuri, Manikyasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1982
Total Pages91
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy