SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कूपादिलङ्घनालाभः कोऽप्यचिन्त्यः प्रजायते । तारासूर्येन्दुसंस्पर्शे महत्त्वं महदादिशेत् ॥४॥ यदुक्तमेषां मध्ये तु जागरे दुःखसंश्रयम् । तच्छुभं शेषमशुभं स्वप्ने प्रोक्तं विचक्षणैः ॥४१॥ शुभमप्यशुभं यच्च स्वप्ने कथितमुसमैः । तत्तथा शेषमादिष्टं निंद्यं निद्यं शुभं शुभम् ॥४२॥ इति रुद्रपल्लीयगच्छे श्रीवर्धमानसूरिकृते स्वप्नप्रदोपे स्वात्मावबोधजस्वप्नाधिकारे शुभस्वप्नविचार स्तृतीय उद्योतः समाप्तः ।। ३ ।। ।। अथ अशुभस्वप्नविचारश्चतुर्थ उद्योतः ।। अथ दुःस्वप्नजफलं यथाशास्त्रं प्रकाश्यते । रोगचिन्तायभावेन जायते तस्य निश्चयः ॥१॥ सङ्गीते निश्चयाच्छोको हास्ये वैलक्ष्यमञ्जसा । नृत्ये कुलस्य पीडा च रोगः स्यादेहभूषणे ॥२॥ रक्तगन्धः स्रगासङ्गे मरणं वा महागदः । मागर्भप्रवेशे तु सङ्कट महदादिशेत् ॥३॥ नखकेशश्मश्रुवृद्धौ ऋणरोगौ न संशयः । यावन्न मुण्डनस्वप्नः पुनरेव हि जायते ॥४॥ नाभेरन्यत्र दुर्वाद्र-प्ररोहे न शुभं कचित् । पक्षिनीडो निजे देहे ध्रुवं दारिद्रयकारकः ॥५॥ For Private and Personal Use Only
SR No.034248
Book TitleSwapna Pradip Shakun Saroddhar
Original Sutra AuthorN/A
AuthorVardhamansuri, Manikyasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1982
Total Pages91
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy