SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८ :: हीर गायनम् ये हीराः ! ये धीराः ? सदाधन्या सदामान्याः । सदाऽहं प्रार्थये सन्तं भवन्तं तारकं हीरम् ॥ १ ॥ 3 अहिंसा धर्म धौरेया, स्तथा वै शासका यूयम् । कन् बधकाः सत्य, न्तदाजाता जगत्ख्याताः ॥ २ ॥ जगत्यां जैनजन्तूनां शिरोमूर्धन्य सूरीशाः । महाभव्या महासभ्या, बुधा जैनागमाभिज्ञाः ॥ ३ ॥ Acharya Shri Kailassagarsuri Gyanmandir अहो वैराग्य मापन्ना, महापुण्या, सदापूज्याः । पुनारम्यं तदाकारं, स्वकीयं दर्शयैश्वर्यम् ॥ ४ ॥ कियन्तो भेद भावज्ञाः, स्वदेश प्रबुद्धा नाशयन्तोऽह " भारतं पूतम् । निशंहन्तु जगद्धर्मम् ॥ ५ ॥ विना हीरं विना वीरं जगत्त्रातु नचाशास्ते । तदर्थ "हिम्मतो" याचे पदाब्जं तारकं तेऽहम् ॥ ६ ॥ , समायातेऽधुनादेशे, पदाब्जे तावकं नूनम् । सुगास्यामो हि यास्यामो वयन्ते मंगलं गानम् ॥ ७ ॥ प्रशस्यं तादृशं रूपं सुधीः श्री कृष्णदेवोऽपि । मुमुक्षु लोकितु दक्षाः, सुभव्यानन्द रत्नादिः ॥ ८ ॥ For Private and Personal Use Only
SR No.034238
Book TitleJagad Guru Hir Nibandh
Original Sutra AuthorN/A
AuthorBhavyanandvijay
PublisherHit Satka Gyan Mandir
Publication Year1963
Total Pages134
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy