SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४५४ संगीतरनाकरः तचापलमनालोच्याकार्यकारित्वमिष्यते ॥ १५७२ ॥ इति चापलम् (१५) देवभर्तृगुरुस्वामिप्रसादः प्रियसंगमः । मनोरथाप्तिरपाप्यमनोरथधनागमः ॥ १५७३ ॥ समुत्पत्तिश्च पुत्रादेविभावो यत्र जायते । नेत्रवक्त्रप्रसादश्च प्रियोक्तिः पुलकोद्गमः ।। १५७४ ।। अश्रुस्वेदादयश्चानुभावा हर्ष तमादिशेत् । इति हर्षः (१६) विद्याधनबलैश्वर्याधिकैर्मध्येसभं नृभिः ॥ १५७५ ॥ अधिक्षेपादपर्षः स्यात्मतीकारस्पृहात्मकः । नृणामुत्साहिनामेव स स्यात्तस्यानुभावकः ॥ १५७६ ॥ स्वेदोऽधोमुखता मूर्धकम्पो निर्लक्षचित्तता। रागद्वेषमत्सराश्च विभावा भवन्ति ; भत्सनवाक्पारुष्यप्रहारताडनवधबन्धनान्यनुभावाश्च भवन्ति ; तच्चापलम् ।। १५७१, १५७२ ॥ इति चापलम् (१५) (मु०) हर्षे लक्षयति--देवेति । यत्र, देवभर्तृगुरुस्वामिप्रसादसंपत्तिः, प्रियसङ्गमः, मनोरथप्राप्तिः, अप्राप्यधनप्राप्तिः, पुत्रादिना हर्षोत्पत्तिश्च विभावाः; नयनमुखप्रसादः, प्रियवचनम् , पुलकोत्पत्तिः, अश्रुस्वेदादिकं चानुभावाश्च भवन्ति; स हर्षः ॥ १५७३-१९७४- ॥ इति हर्षः (१६) (१०) अमर्ष लक्षयति-विद्येति । यत्र, विद्याधनैश्वर्याधिकैः अधिक्षेपादमर्षो भवति । स तु प्रतीकारस्पृहात्मकः, उत्साहिनां नृणामेव विभावको Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy