SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः सतालललितोपेता क्रमात्कयाईयोर्नतिः । धनुर्वदङ्गहारः स्यादिति निःशङ्कभाषितम् ॥ १२१३॥ इत्यारहार: (७) किंचित्तिर्यगधो मूनों गतिरोयारको मतः । ___ इत्योयारकः (6) स्मितं स्याद्विहसी यस्तु शृङ्गाररसनिर्भरः ॥ १२१४ ।। अभ्यस्तादन्य एवातिसूक्ष्मप्रत्यग्रभङ्गिभाक् । ___ इति विहसी (९) गीतादेरागतः स्थायस्तल्लयात्तन्मनो मतम् ॥ १२१५ ॥ ___ इति मनः (१०) (सु०) अङ्गहारं लक्षयति-सतालेति । यत्र सतालललितोपेता, धनुर्वत् कायार्धयोर्नतिः, स अङ्गहारः ॥ १२१३ ॥ इत्याहार: (७) (सु०) ओयारकं लक्षयति-किंचिदिति । यत्र मूर्धः किंचित् तिर्यगधोगतिः क्रियते, स ओयारक इत्युच्यते ॥ १२१३- ॥ इत्योयारकः (८) (सु०) विहीं लक्षयति-स्मितमिति । यत्र शृङ्गाररसनिर्भरः, अभ्यस्तात् अन्य एव अतिसूक्ष्मप्रत्यग्रभङ्गिभांक् स्मितं क्रियते, सा विहसी ॥ ।। -१२१४, १२१४-॥ इति विहसी (s) (सु०) मनो लक्षयति-गीतादेरिति । यत्र गीतादिस्थायलयो वर्तते, तद् मनः ॥ -१२१५॥ इति मनः (१०) इति दश लास्याङ्गानि । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy