SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ३६२ संगीतरनाकरः विलम्बेनाविलम्बन कुचयोर्भुजशीर्षयोः ॥ १२११॥ ललितं चालनं तिर्यतज्ज्ञाः माहुरुरोङ्गणम् । इत्युरोङ्गणम् (५) घसकः स्यात्सुललितं स्तनाधोनमनं लयात् ॥ १२१२ ॥ इत्युरोङ्गणम् (६) (सु०) सूकं लक्षयति-कर्णयोरिति । यत्र लीलावतंसयोः कर्णयोः लसत् हावबहुलं विलम्बन अविलम्बेन वा लयचालनं क्रियते, तत् सूकम् ॥ ॥ -१२१०, १२१०-॥ इति सूकम् (४) (मु०) उरोङ्गणं लक्षयति-विलम्बेनेति । यत्र विलम्बाविलम्बाभ्यां कुचयोः भुजशीर्षयोश्च ललितं चालनं तिर्यक् क्रियते; तद् उरोङ्गणम् ।। ॥ -१२११, १२११- ॥ इत्युरोङ्गणम् (५) (क०) धसकलक्षणे-लयात्स्तनाधोनयनमिति । स्वभावेन स्थिताया नर्तक्यास्ताललयानुकरणक्रमेणैव स्थित्वा हस्वीभाव इत्यर्थः । शिष्टं स्पष्टम् ॥ -१२११–१२१५ ॥ इति घसकः (६) इति दश लास्याङ्गानि । (सु०) धसकं लक्षयति-धसक इति । सुललितं स्तनाधोनमनं धसक इत्युच्यते ॥ -१२१२ ॥ इति पसः (१) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy