SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३३१ सप्तमो नर्तनाध्यायः भूलनाङ्गुलिपृष्ठोऽघिः पश्चादेकोऽपरः पुरः । समो यत्र तदादिष्टं पृष्ठोत्तानतलं बुधैः ॥ १०७९ ॥ इति पृष्ठोतानतलम् (७) नन्द्यावर्तस्य चेदङ्घयोर्भवेदष्टादशाङ्गुलम् । अन्तरं चतुरैः स्थानं चतुरनं तदोदितम् ॥ १०८० ॥ इति चतुरश्रम् (८) पाणिरगुष्ठसंश्लिष्टा पाणिविद्धे विधीयते । इति पाणिविद्धम् (९) पाणिपार्श्वगते पाणिरन्तः पार्थान्तरस्थितः ।। १०८१ ।। इति पाणिपार्श्वगतम् (१०) (सु०) पृष्ठोत्तानतलं लक्षयति-भूलनेति । यत्रएक: पाद: पश्चाद् भूमिलग्नाशुलिपृष्ठः, अन्यः पुरः समश्च भवति । तत् पृष्ठोत्तानतलम् ।। १०७९ ॥ इति पृष्ठोत्तानतलम् (७) ___ (सु०) चतुरनं लक्षयति-नन्द्यावर्तेति । यदा नन्द्यावर्त एव पादयोरन्तरम् अष्टादशाङ्गुलं भवति । तदा चमुरश्रम् ॥ १०८० ॥ इति चतुरश्रम् (0) (सु०) पाणिविद्धं लक्षयति-पाणिरिति । यत्र पाणि: अड्गुष्ठसंश्लिष्टा ; तत् पाष्णिविद्धम् ॥ १०८०- ॥ इति पाणिविद्धम् (९) (सु०) पाणिपार्श्वगतं लक्षयति-पाणीति । यत्र पाणिः, पाणिपार्श्वगता ; तत् पाणिपार्श्वगतम् ॥ -१०८१ ॥ इति पाणिपार्श्वगतम् (१०) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy