SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आसां विनियोगः हस्ताभिनयचार्योर्गुणप्रधान देशीचार्य: भावव्यवस्था क्षेत्रेषु कट्या एव प्राधान्यप्रदर्शनम् कव्याश्रयनाव्यनृत्ययोर्हस्त नियम: (98) रथचक्रा परावृत्ततला नूपुरविद्धा तिर्यङ्मुखा मराला करिहस्ता कुलीरिका विश्लिष्टा कातरा पाष्णिरेचिता ऊरुताडिता ऊरुवेणी तलवृत्ता हरिणत्रासिका अर्धमण्डलका तिर्यक्कुञ्चिता पुटसंख्या २९६ मदालसा तिर्यक्संचारिता २९७ " २९८ "" २९९ "" "" ३०० " "" ३०१ 33 xxvi "" ܙܙ ३०२ "" "" "" ३०३ >> "" आकुञ्चिता स्तम्भक्रीडनिका लङ्घितजङ्घका स्फुरिता अवकुञ्चिता सङ्घट्टिता खुत्ता स्वस्तिका तलदर्शिनी पुराटिका मराटिका सरिका स्फुरिका निकुट्टिका लताक्षेप: अस्खलितिका समस्खलितिका विद्युद्भ्रान्ता पुरः क्षेपा विक्षेपा हरिणप्लुता अपक्षेपा डमरी दण्डपादा अङ्घ्रिताडिता जङ्घाङ्घनिका पुटसंख्या ३०३ ३०४ "" "" "" ३०५ " "" 31 ३०६ " "" "" ३०७ "" "" >> ३०८ "" "" ३०९ "" " "" ३१० "" Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy